SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ एगे भवे तस्स विप्पणासंमि सव्वनासोत्ति,एवं जंपतिमुसावादी, तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकल्ला णमाइयाणं नथि फलं,नवि य पाणवहे अलियवयणं न चेव चोरिककरण-परदारसेवणं वा सपरिग्गहपावकम्मकहै रणपि नत्थि किंचिन नेरइयतिरियमणुयाण जोणी, न देवलोको वा अस्थि, नय अस्थि सिद्धिगमणं, अम्मापियरो स्ति, तस्य शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशस्तस्मिन् सति सर्वनाशः इति नात्मा नाऽपि शुभाशुभरूपं वा कर्म शिष्यते इति, एवमुक्तप्रकार जल्पन्ति, मृषावादिनः, येषामपि जातिस्मृत्यादिना जीव परलोकप्रसिद्धः परं स्वकीयाऽभिनिवेशो न मुञ्चन्ति । पुनरन्यदपि भदन्ति किं तस्मात् दानव्रततपपौषधानां-वितरणनियमपर्वोपवासानां तपोऽनशनादिः संयमः-पृथव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणहेतुत्वात् कल्याणकारीणि-आरोग्यजनकानि तदादिर्येषां तानि एवमादिकानां श्रद्धाज्ञानचरणादीनां आचरणे कृतकारितानुमोदनादिषु नास्ति फलं-कर्मक्षयमुगतिगमनादि । पुनः नास्ति प्राणिवधाऽलीकवचनमशुभफलसाधनतयेति गम्यं, न चैव-नैव चौर्यकरण-परद्रव्यग्रहणं स्वाशयतः परदारसेवनं वा विषयव्यापाराचरणं अस्ति अशुभफलं साधनतया वा, ७) परिग्रहेण मूर्योत्पादनेन वर्त्तते तत् सपरिग्रहं तच्च पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किश्चित्, क्रोधमानाद्या- 131 ई सेवनरूपं तेन हेतुना, नारकतिर्यग्मनुष्याणां योनिका उत्पत्तिरुपा जगतो विचित्रता स्वभावादेव न कर्मजनिता तत् ।। कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हो ॥१॥ मृषावादिनां वचः। नास्ति देवलोकः पुण्यकर्मफलभूतः । न चैवाऽस्ति सिद्धिगमनं सिद्धस्य चाऽभावात् , तथा मातापितरौ अपि नास्तः उत्पत्ति
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy