SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सन्दरदडकड़ियकले बानपात्राणि । परेषां परदव्वहरा नरा निरणुकंपा निरावयक्खा गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-णिगम -जणवय ते य धणसमिद्धे हणंति,धिरहिया य छिन्नलज्जा बंदिग्गाहगोग्गहे य गेण्हंति, दारुणमती णिकिवाणियं हणंति, छिंदंति गेहसंधि, निक्खित्ताणि य हरंति, धणधनबजायाणि जणवयकुलाणं णिग्घिणमती परस्स दवाहिं जे अविरया ॥ तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापनलियसरस-दरदडकड़ियकलेवरे रुहिघ्नन्ति मारयन्ति गत्वा जनस्य-सांयात्रकलोकस्य, पोतान्-यानपात्राणि । परेषां द्रव्यान् हरन्ति ते परद्रव्यहराः, निर्गता | अनुकम्पा-दया येषां ते, परलोकं प्रति निरवकांक्षाः,ग्रामो वृत्त्या वृत्तः ग्रसति बुद्धयादि गुणान् इति ग्रामः,आकरा:-खन्यादीनां, | अष्टादशकररहितं नगरं, खेटं धुलिपाकार, कर्बट कुनगरं, मडम्बं सर्वतः सार्द्धद्वययोजनान्तर्गतग्रामवेष्टितं, द्रोणमुख-जलस्थलपथोपेतं, पत्तन-जलपथो रत्नभूमि, आश्रमस्तापसादीनां, निर्गमो व्यापारिजनस्थानं, जनपदो--देशः एतेषां द्वन्द्वः तान् धनसमृद्धान् घ्नन्ति--हन्यन्ते । कीदृशाः ? स्थिरहृदया तत्राऽदत्तादाने निश्चलचित्ताः छिन्ना-च्छेदिता लज्जा-त्रपा यैस्ते तथाविधाः बन्दिनां ग्राहं कुर्वन्ति गोग्रहांश्च गवादीनां ग्रहणं कुर्वन्ति । दारुणामतिर्येषां ते, निर्गता कृपा येषां ते निःकृपाः घ्नन्ति निजकान् जनानिति शेषः, छिन्दन्ति गेहसन्धि गृहाणां सन्धि इत्यर्थः, निक्षिप्तानि-भूमौ स्थापितानि अपि हरन्ति गृह्णन्ति. धनधान्यद्रव्यसमुदायानि, जनपदा-देशास्तेषां कुलानां लोकगृहाणां निघृणमतयः-निर्दयबुद्धयः परेषां द्रव्यादिग्रहणे एतादृशाः ये ते अविरता-असंयताः, तथैव केऽपि अदत्तादानं-अवितीर्ण परेषां द्रव्यं गवेषयन्तः कालः प्रस्तावः सन्ध्यादिः, अकालो मति निरवकांक्षा
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy