________________
प्रश्नव्याकरण ज्ञान वि० वृत्ति ॥४९॥
रलित्तवयण-अखत-खातियपीतडाइणिभमंत-भयकरं-जंबुयक्खिक्खियंते, घुयकयघोरसद्दे, वेयालुट्टियनियुद्ध- अधर्मद्वारे कहकहितपहसित-बीहणकनिरभिरामे, अतिदुभिगंध-बीभच्छदरसणिज्जे, सुसाण-वण-सुन्नघर-लेणअंत
कारकाः रावण-गिरिकंदर-विसमसावयसमाकुलासु वसहीसु किलिस्संता, सीतातवसोसियसरीरा-दच्छवी निरयति-मूत्र-११
४
अनवसर-स्तेषु संचरणशीला अनुचितरूपोपयोगेषु भ्रमन्तः चितिकाचयः तासु प्रज्वलितानि सरसानि-रुधिरादिषु युक्तानि यानि । दर ईषत दग्धानि-भस्मीकृतानि कृष्टानि-आकर्षितानि तथाविधकार्ये आनीतानि मृतकलेबराणि यत्र तत्, एतावता श्मशाने सुवर्णपुरुषार्थे क्लिश्यमाना--अटव्यां वासमुपयान्ति धनार्थ इति भावः । रुधिरक्लिन्नवदनाभिः अक्षतानि-समग्राणि खादितानि भक्षितानि मृतकानां शरीराणि इति गम्यते, पीतानि शोणितानि याभिस्ता डाकिनीशाकिन्यादयो भ्रमन्त्यो यत्र तथा, भयंकराः ये जम्बूकाः--शृगालाः खिखित्ति शब्दं कुर्वाणा या शिवाविशेषा यत्र तत् । घुघुत्ति शब्दं कुर्वाणा चूका यत्र || तत् , वैतालेभ्यो विकृतपिशाचेभ्यः उत्थित--संजातं संजातनियुद्ध-बाहुयुद्ध शब्दान्तरमिश्रं, कहकहत्ति कहकहायमानं यत्
प्रहसितं-हसनं तेन बीहनक-भयानकं अतएव निरभिरामं अरमणीयमित्यर्थः । अतिशयेन दुर्गन्धो यत्र अतएव बीभत्सं दर्शनं ४ यस्य तत् । सर्वपदानां कर्मधारयः एतादृशं श्मशानं-पितृकाननं तस्मिन् याति, वने-कानने याति, शून्यगृहे याति धनार्थ, लयनानि शिलामयगृहाणि, अन्तरा ग्रामादीनां मध्यपथे, आपणाः हट्टाः, गिरिकंदरागिरिगुफास्तेषां द्वन्दः, विषमा-असदृशा अथवा विषेन मीयन्ते इति विषमा ये श्वापदा दुष्टजीवविशेषास्तैः समाकुला-सुव्याप्ता सुवसतिषु-वासस्थानेषु क्लिश्यन्त:-क्लेशं