________________
रियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता, दुल्लहभक्खन्नपाणभोयणा, पिवासिया, झंझिया, किलता, मसकुणिमकंदमूलजंकिचिकयाहारा, उब्विगा, उस्सुया, असरणा, अडवीवासं उति ॥
बालसतसंकणिज्ज अयसकरा तकरा भयंकरा कस्स हरामोत्ति अज्ज दन्वं इति सामत्थं करेंति, गुझं बहुयस्स जणस्स कज्जकरणेसु विग्घकरा मत्तपमत्तपसत्तवीसत्यछिद्दघाती बसणन्भुदएसु हरणबुद्धी विगब्व प्राप्नुवन्ति, पुनः कीदृशाः? सितातपशोषितशरीराः, दृढछवीत्ति दग्धकान्तयः, नरकतिर्यग्भवेषु यानि संकटानि महपकष्टानिदाखानि सोढुं शक्यानि लघूनि तेषां यः संभारो बाहुल्यं तेन वेद्यन्ते-अनुभूयन्ते यानि पापकर्माणि तानि संचिन्वन्तो बन्धन्तः, दुर्लभं-दुरापं यद्भक्षं मोदकाधशनं पानं मद्याादिभोजनं पातरशनादि येषां, पिपासिता तृषिता-जातवृषः, बुभुक्षिताअनिवृत्तेच्छाः, क्लान्ता-ग्लानीभूताः सन्तः, मांसं जंगलं, कुणपः शवः, कन्दा-भूम्यन्तर्गता मूलानि तज्जातीय अधः स्थापितास्तेषां तानि वा, तदपि किञ्चित् स्वल्पमात्रं कृत आहारो यैस्ते तथा। उद्विग्नाः-उद्वेगवन्तः, उत्सुकाः-स्वभावत एव धैर्यरहिताः, अशरणाः- अत्राणा गृहवर्जिता वा, तादृशाः सन्तः अटव्यां वासं स्थान प्राप्नुवन्ति । ब्यालानां-दुष्टश्वापदानां यानि शतानि तैः शंकनीयं भुजङ्गादिभिर्भयंकर, तथा अयशस्करा-अकीर्तिभाजः-तस्कराचौराः भयकारिणः कस्य जनस्य धनं हरामो-गृह्णीमः । इति अमुना प्रकारेण इदं विवक्षितं अद्य अस्मिन्नहनि द्रव्यं-धनं अस्य गृह्णीमः, इति सामर्थ्य कुर्वन्ति-मन्त्रणां विचारयन्ति गुह्यं-रहस्य बहुकस्य जनस्य कार्यकरणशीलेषु प्रयोजनेषु विनंकराः अन्तरायकारः, मत्तो मद्यादिपानेन क्षीवः,
१ उप्पुया मू.प्र.