________________
प्रश्नव्याक दुरंत महानईईईमहामीमदरिसणिज्ज, दुरणुचरं, विसमप्पवेस, दुक्खुत्तार, दुरासयं, लवणसलिलपुण्णं, अ- अधर्मद्वारे रणशान सियसियसमूसिक्गेहि हत्थतरकेहिं वाहणेहिं आवइत्ता समुहमजोहणंति, गंतण जणस्स पोते ॥
भदत्तादान वि० वृत्तिः
मयमाणो गंभीरः सर्वत्र कर्मधारयः, धुगधुगिति धडपडेति शब्दो यत्र तत् । प्रतिपथं प्रतिमाम भन्तः स्खलमानाः यक्षराक्ष मकारकाः ॥४८॥
सकूष्मांडपिशाचाः व्यंवरविशेषास्तेषां यत् प्रतिगर्जितं क्रीडाथै रुसितं रोषाज्जातं वातजातानि यानि उपसर्गसहस्त्राणि उपद्रव-2 ६ सहस्रसंख्यानि च तैस्संकुलो वा यः स तं । बहूनि उत्पातिकानि भूतः प्राप्तो यस्स तथा तं वाचनान्तरे उपद्रवाऽभिभूतः । विरचितो बलिना-उपहारेण होमेन--अग्निकारिकया धृपेन उपचारो--देवतापूजा यैस्ते तथा, दत्तं-वितीण रुधिरं यत्र तत् , तथा तदर्चनाकरणे प्रयता ये ते तथा, योगेषु-प्रवहणोचितव्यापारेषु प्रयता ये ते तथा, विरचितं--निर्मापितं सांयात्रिकरित्यध्याहार्य । पर्यन्तयुगस्य-कल्पान्तकालस्य उपमारौद्रत्वात् यस्य स तं, दुःखेन प्राप्यते अन्तं परपारं यस्य तत् । महानदीनां--गंगादीनां पतिः प्रभुस्तं महान् भीमो रौद्रः अतएव अदर्शनीयं-द्रष्टुमयोग्यमदर्शनं यस्य स तं । दुःखेन आश्रीयते इति दुराश्रयस्तं, तथा दुःखेन । अनुचर्यते इति दुरनुचरस्त, लवणसलिलपूर्णत्वात् विषमः प्रवेशो यस्य स तं, दुःखेन उत्तरणं यस्य स परतटगमनं, दुःखेन आसाद्यते -प्राप्यते कातरजनैरिति, क्षारजलपूर्ण अस्यैव लवणास्वादत्वं, अन्ये विक्षुरसाः भिन्नरसास्तु षट् क्षीर-दधि-आज्य सुरेक्षवः इति ज्ञेयं, असिता:-कृष्णाः सिताः-श्वेताः संमृच्छिताः--उध्वींकता दूरादनुपलक्षणहेतोरिति सितासि. समुच्छ्तिकैः तादृशै ईस्ततरंगैर्गुणवृक्षवेगवद्भिः तादृशैर्वाहनकैः प्रवहणकैः तैः कृत्वा पूर्वोक्तं सागरं अतिक्रमित्वा समुद्रमध्ये
१ सढ इति भाषा.
॥४॥