________________
-अस्साउदिन्नसय-तदुक्खसयसमभिदुते । ततोवि उव्वटिया समाणा पुणोवि पवजंति तिरियजोणिं, तहिंपि प्रश्नव्याक-8
1६३अधर्मद्वारे निरयोवमं अणुहवंति वेयणं, ते अणंतकालेण जति नाम कहिंवि मणुयभावं लभंति णेगेहिं णिरयगतिगमण-तिरण ज्ञान
चौरिकाफलं वि० वृत्तिः । रियभवसयसहस्सपरियट्रेहिं ॥
सू०१२ तत्थविय भमंतऽणारिया नीचकुलसमुप्पण्णा आरियजणेवि लोगबज्झा तिरिक्खभूताय अकुसला कामभोग॥५६॥ तिसिया जहिं निवंधति निरयवत्तणिभवप्पवंचकरणपणोल्लिया पुणोवि संसार(रा)वत्तणेममूले धम्मसुतिविवज्जि
पुनः कीदृशे ? अङ्गारः-धूमज्वालारहितवह्निः तत्प्रदीपकल्पं तत्तुल्यस्तदुपमो यः पुनः कीदृशे ? अत्यर्थ शीतवेदना-हिमकालोद्भवशीतस्य वेदना तेन रूद्धोत्श्वासनिःश्वासकर्मणा तेभ्यः उदीर्ण प्रगटीभूतं यद् दुःखशतं तैः समभिभूतः-उपद्रुतो यः स तसिन्. ततः नरकात् उद्भूताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनि, तत्रापि तत्र गताऽपि नरकोपमा वेदनां अनुभवन्ति पूर्वोदितां एव वेदनां अदत्तग्राहिणः । ते पुनः अनन्तकालेन यदि कदाचित् नाम निश्चितं कथमपि महता कष्टेन मनुष्यभावं लभन्ते-प्राप्नुवन्ति,न एकेषु किंतु अनेकेषु भवेषु निरयगतौ यानि गमनानि तिरश्चां ये भवास्तेषां शतसहस्रसंख्यापरिवर्तन-भ्रमणं तेषु अतिक्रान्तेषु सखिति गम्यते। तत्रापि भ्रमन्तो ये (मनुजत्वलाभे) लाभा भवन्ति तानाऽऽह-अनार्याः-शक-यवन-बर्बरादयः, किंभूताः? नीचकुलसमुत्पन्नाः आर्यजनेऽपि मगधादौ समुत्पन्ना इति शेषः, तत्रापि लोकबाह्या-जनवर्जनीया भवन्ति, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, निर्विवेकत्वात् अकुशलास्तत्त्वे
॥५६॥ षु अनिपुणाः कामभोगेषु दृषिता इत्यर्थः, नरकादिप्रवृत्तौ यदि मनुजत्वं लब्धं यस्मिन् समनुजत्वेऽपि निबन्धन्ति-चिन्वन्ति, नरकमार्गे एव भवप्रपञ्चकरणेन तत्रैव गमनहेतुकारणतःमृगापुत्रवत् जन्मप्राचूर्यकरणतः प्रणोदिताःप्रेरिताः पापकर्मभिरिति शेषः, अत्र पणो