________________
परूढनहकेसमंसुरोमा छगमुत्तमि णियगंमि खुत्ता ॥
तत्थेव मया अकामका, बंधिऊण पादेसु कड्ढिया खाइयाए छढा, तत्थ य विग-सुणग-सियाल-कोल-म|| जार चंडसंदंसगतुंडपक्खिगण-विविहमुहसयलविलुत्तगत्ता, केइ विहंगा, केइ किमिणा य कुहियदेहा, अणिट्ठव
यणेहिं सप्पमाणा, सुटु कयं जं मउत्ति पावो तुट्टेणं जणेण हम्ममाणा, लज्जावणका च होंति सयणस्सविय| दीहकालं मया संता, पुणो परलोगसमावन्ना नरए गच्छंति निरभिरामे अंगारपलित्तककप्प-अच्चत्थसीतवेदण प्ररूढानि-वृद्धि प्राप्तानि अनिबद्धानि संस्काराभावात् नख-केशश्मश्रु-कूर्चरोमाणि येषां ते, छगं-पूरीष मूत्र-प्रस्रावस्ते खकीये तसिन निक्षिसा-निमग्नाः तत्रैव चारकबन्धने मृता अकालमरणे न तदभिलाषात्, तसात् चारकबन्धनात् कर्षिता रज्ज्वा पादौ बन्धयित्वा निष्काशिताः, 'खातिकायां प्रक्षिप्ताः, तत्राऽपि वृकाः, शूनकाः, शृगालाः, कोला-महदंदिराः, मार्जाराः तेषां वृन्दं तस्य सन्दंशकतुण्डपक्षिगणस्य कृपारहितकादिभिः खण्डशः कृता इत्यर्थः, विविधमुखशतैः विलुप्तानि खुरखुरेति कृत्वा भक्षितानि गात्राणि येषां ते तथा । केपि विहङ्गाः गृध्रश्येनादयः, केऽपि कृमिवन्तो कुथितदेहाः जीवन्त एव विनष्टशरीराः, अनिष्टखरपुरुषवचनैः ३शा प्यमानाः, कथमित्याह ? सुष्टु सम्यकृतं अस्य कदर्थनं यतो हेतोः अयं मृतो मारितोवा, एषः पापः-पापात्मा, तुष्टेन जनेन हन्यमानाः, अयं पापो मारणीय एवेति तुष्टत्वं लजापनका-लज्जावहा भवन्ति, न केवलं अन्येषां किन्तु स्वकीयसम्बन्धिकुटुम्बजनस्यापिदीर्घकालं यावत् कुलांगाराः मृताः सन्तोऽपि पुनः परलोकं समापन्नाः--परभव प्राप्ता अपि नरके निर्गतरमणीये-अमनोज्ञे एवेत्यर्थः,
१ खाई इति लोकभाषा २ वरगडा इतिभाषा ३ श्रापा इति लोकभाषा ४ लजुयाला इति लोकभाषा कुललज्जा मा हार इति भाषा