SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ & सू-१२ प्रश्नव्याक- छिया, छिन्नकन्नासरा पणिजंते छिजन्ते य, असिणा निब्बिसया छिन्नहत्थपाया पमुच्चंते, जावज्जीवबंधणा य अधर्मद्वारे रण ज्ञान- कीरंति, केइ परदब्वहरणलुद्धा, कारग्गलनियलजुयलरुद्धा, चारगावहतसारा, सयणविप्पमुसा मित्तजणनिरक्खि-13/चौरिकाफलं वि० वृत्तिः या, निरासा, बहुजणधिकारसद्दलज्जायिता [अलज्जाविया] अलज्जा, अणुबद्धखुहा, पारद्धा, सीउण्हतण्हवेयण दुग्घघट्टिया, विवन्नमुहविच्छविया, विहलमलिनदुब्बला, किलंता, कासंता, वाहिया य आमाभिभूय गत्ता. ॥५५॥ न्तवेदनोत्पद्यते इति, मुंडेति पदं कुण्ठवाचकं केपि च उत्कीर्णा कृन्ताः च्छिन्नाः कौष्ठनासाः, च्छिन्नश्रवणदशनच्छदघाणाः, उत्पाटितानि नयनदशनवृषणनि जिह्वा-रसना आञ्छिता-आकृष्टा, च्छिनौ कौं शिरश्च शिरा वा-नाड्यो वा येषां ते तथा, प्रणीय हन्ते आघातस्थानमिति गम्यन्ते, च्छिद्यन्ते असिना-खड्नेन तथा निर्विषयाः-देशान्निष्काशिताः, च्छिन्नहस्तपादाश्च प्रमुच्यन्ते-राज किङ्करस्त्यज्यन्ते, तथा यावजीवं बन्धनाश्च क्रियन्ते । केचित् अपरे के इत्याह ? परद्रव्यहरणलुब्धा इति प्रतीतं, कारार्गलया-चारकपरिपेन निगडयुगलैश्च रुद्धाः-नियन्त्रिता ये ते तथा, चारके-गुप्तौ किंविधाः सन्तः इत्याह ? हृतसाराः-खकीया ज्ञातयस्तै रहिताः, मित्रजनैः निराकृता-धिकृता इत्यर्थः, अतएव निर्गताशा:-अप्राप्तेष्टफलाः, बहुजनधिक्कारशब्देन लजापिताः-प्रापितलज्जा ये ते, परं अलजा-विगतलजा धृष्टत्वात् पापं नैव मुञ्चन्तीत्यर्थः, अनुबद्धक्षुधा-सततं बुभुक्षया प्रारब्धा-अभिभूता अपराद्धा वा शीतोष्णपिपासावेदन ॥५५॥ या दुर्घटितघट्टिताः दुराचारैघट्टिताः चेष्टासजाः, विवर्णाः-श्यामिकायुक्तमुखाः, विगतच्छवि-शरीरत्वग् येषां ते तथा, विफला अत्र अनिष्टफला मलिना-मलिमसाः दुर्बला-असमर्थाश्चेति, क्लिश्यमानाः, तथा किंभृताः? काशरोगविशेषेण कुत्सितशब्दं कुर्वाणाः तथा स्पर्शमानाः पापकर्मभिःव्याधिता:-संजातकुष्ठादिरोगाः,तथा आमेन-अपक्वरसेन अभिभूतानि गात्राणि येषां ते,रसमूलाश्च व्याधयः।
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy