SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ त्ताणा, असरणा, अणाहा, अबंधवा, बंधुविप्पहीणा, विपिक्खिता, दिसोदिसिं मरणभयुब्बिग्गा, आघायणपडिदुवारसंपाविया, अधन्ना, सूलग्गविलग्गभिन्नदेहा, ते य तत्थ कीरंति परिकप्पियंगमंगा उल्लंबिर्जति रुक्खसालासु, केइ कलुणाई विलवमाणा, अवरे चउरंगधणियबद्धा पव्वयकडगा पमुच्चंते दूरपातबहुविसमपत्थरसहा, अन्न य गयचलणमलणयनिम्मदिया कीरंति, पावकारी अट्ठारसखंडिया य कीरंति मुंडपरसूहिं, केइ उक्त्तकन्नोहनासा, उप्पाडियनयणदसणवसणा, जिभिदियकृपणानां मध्ये करुणाः कृपणकरुणाः अत्यन्तं करुणा इत्यर्थः। अत्राणा अनर्थप्रतिघातकाऽभावात, अशरणाः-गतस्वामिनो अगृहा वा, | अनाथाः-योगक्षेमकारिरहितत्वात्, अबान्धवाः-अहितकारित्वात् बान्धवैविरहितत्वात् बन्धुभिः प्रहीणाः, विप्रेक्ष्यमाणाः पश्यन्तः एक- | स्या दिशः सकाशात् अन्यां दिशं पलायनायेति शेषः । मरणभयेन उद्विग्नाः ये ते तथा, आघातनस्य-वध्यभूमिमण्डलस्य प्रतिद्वारमेव समापिता येते तथा, अधन्याः-क्षतसुकृतयः शूलिकाया अग्रं प्राप्तं शूलिका तसिन् विलग्नः प्रोतः तेन भिन्न-दारितं देहं येषां ते, तत्र आघातने क्रियन्ते ते कीदृशाः ? क्रियन्ते राजपुरुषैरित्याहू-परिकल्पिताङ्गोपाङ्गाः च्छिन्नावयवाःपुरुषैरित्याह-उल्लम्ब्यन्ते वृक्षशाखासु, केपि-केचन करुणानि वचनानि हे तात! मातेत्याक्रन्दखरं विलपवन्तः तथा, अपरे पुनःचतुष्काङ्गेषु हस्तपादलक्षणेषु धणियं-गाढं बद्धा येते, पर्वतकटकात-भृगोः मुच्यन्ते दुरापातं-पतनं बहुविषमप्रस्तरेषु-अत्यन्तविषमपाषाणेषु सहन्ते ये तथा,अन्येऽपिपुनः गजचलण-करिचलणमलनेन ताड्यन्ते तथा, पुनः कीदृशाः क्रियम्ते? निर्मर्दिता-दलिता ये ते तथा, पुनः कीदृशाः क्रियन्ते ? पापकारिणश्चौर्यविधायिनः अष्टादशस्थानेषु खण्डिता येते, ते च क्रियन्ते? कैरित्याहाँ कुण्ठ-भग्नधारकुठारेण तीक्ष्णैतिभिः शस्त्रै!त्य
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy