________________
सू-१२
13हिय-विमुकुलकंठेगुण-वज्झदूतआविद्धमल्लदामा,मरणभयुप्पण्णसेदआयतणेहुत्तुपियकिलिन्नगत्ता,चुपणगुंडियस- र प्रश्न व्याकन रण ज्ञान-18 रीर-रयरेणुभरियकेसा,कुसुमगोरवन्नमुद्धया [कुसुंभगोकिन्नमुद्धया]छिन्नजीवियासा,घुन्नंत्ता,वज्झपाणपीया, तिलं
चौरिकाफलं वि० वृत्तिः ।
तिलं चेव छिन्जमाणा, सरीरविभिन्तलोहिओलित्तकागणिमंसाणि खावियंता,पावा,खरकरसएहिं तालिजमाणदेहा, मा
वातिकनरनारिसंपरिखुडा, पेच्छिज्जंता य नागरजणेण बज्झनेवत्थिया पणोजंति नयरमज्झेण किवणकलुणा, अ॥५४॥
अपगतधनं यथा स्यात्तथा परामृष्टा-गृहीता ये ते तथा कर्मधारयः सर्वत्र । वध्यसम्बन्धिनी यत्करकटीयुगं वस्त्रयुगलं तन्निवसिताः-परिहिताः, तथा सुरक्तकणवीरैः--कुसुमविशेषैः ग्रथितं-गुम्फितं विमुकुलं-विकसितं कण्ठे गुण इव कण्ठेगुणः कण्ठसूत्रसदृशमित्यर्थः। वध्यदूतमिव इत्यर्थः आविद्धं-परिहितं माल्यदाम-कुसुममाला येषां ते। मरणभयात् उत्पन्नो यः स्वेदस्तेन आयतमाऽऽयामवद्यथा भवति तथा स्नेहेन उत्तुपितानीव स्नेहितानीव क्लिन्नानि चाीकृतानि गात्राणि येषां ते तथा! चूर्णेनाऽङ्गारादीनां भसना गुण्डितं शरीरं येषां ते तथा । रजसा-वातायनस्थेन रेणुना धूलीक्षेपणेन भरिताः केशा येषां ते तथा । कुसुमवत् गौरवर्णमुर्द्धजाः कुसुमं गौरवणं यथा स्या त्तथा, उद्धताः पापकर्मणा उत्कटाः छिन्ना छेदिता जीवितव्यस्य आशा यैस्ते तथा, घूर्णमानाःभयविह्वलत्वात्, वध्याः हन्तव्या एव प्राणा एव प्रीताः-सन्तुष्टभावेन येषां ते, तिलंतिलं छिजमाणा इति व्यक्तं । शरीराद्विकृतानि लोहितावालिप्तानि रक्तलिप्तानि यानि काकिणीमांसानि-श्लक्ष्णखण्डपिशितानि तानि खाद्यमानाः पापाः-पापिनः, खरकरशतैः श्लक्ष्णपाषाणभृतात-चर्मकोशकविशेषैः स्फुटितवंशशतैर्वा ताड्यमानदेहाः, वातो रोगो येषां ते वातिकाः, अनियन्त्रिता इत्यर्थः तैनरनारीभिः समन्तात् परिवृताः, प्रेक्ष्यमाणाश्च दृश्यमानाः नागरिकजनेन, वध्यनेपथ्यं-घातयोग्यवस्त्रं येषां ते वध्यनेपथ्यकाः,प्रणोद्यन्ते-नीयन्ते नगरमध्येन-संनिवेशमध्यभागेन
GALACHCHCHACHESCANCSCHOCO