________________
मंगा, कलुणा, सुक्कोट्टकंठगलकतालुजीहा, जायंता, पाणीयं विगयजीवियासा, तण्हादिया, वरागा तंपिय ण लभंति वज्झपुरिसेहिं निधाडियंता?
तत्थ य खरफरुसपडहयद्वितकूडग्गह-गाढरुट्ठनिसहपरामुट्ठा, वज्झकरकडिजुयनियत्या, सुरत्तकणवीरगतत्र भलनं न भेतव्यं भवता अहमपि तद्विषये भलिस्यामीत्यादिवचनैः चौरस्य प्रोत्साहनं १ कुशलं-मुखदुःखपृच्छा २ ता-हस्तादिभिश्चौराणां संज्ञाकरण ३ 'राजभागाऽप्रदानं ४ अवलोकनं-हरतां चौराणां दर्शितानामप्युपेक्षा ५ बुद्ध्या चौराणामुन्मार्गादिदर्शनं ६ चौराणां शय्यादानं पदभङ्गः-खात्रमुखे पशुप्रचारादिनाटतथैव विश्रामणं९पादपतनं१०आसनदानं११गोपनं वार्तादिना तत्करणाच्छादनं १२खण्डखादनं मण्डकादिभक्तदानप्रयोगः१३माहाराजिकं लोकप्रसिद्धया परराष्ट्रे गत्वा विक्रयः१४२पद्या मार्गदानं १५ अनिदानं १६ उदकदानं १७ पश्वादिबन्धनार्थ रज्जुप्रदानं १८ चौर इति ज्ञात्वा यत्पदानं तत् ज्ञानपूर्वकमिति चौरप्रसूतयः तैः कारणैर्हेतुभिः कृत्वा श्यापिता-कदर्थिताङ्गोपाङ्गाः बाहूरुपृष्टि-उर-उदर-शिरः प्रभृतीन्यङ्गानि अङ्गुल्यादीनि उपाङ्गानि कचश्मश्रु-अंत्र-वसाप्रभृतीनि अङ्गोपङ्गानीति ज्ञेयं राजपुरुषैरिति गम्यं । कलुणा-करुणा दीनत्वेन वा कलुणा पापेन मलिनाः, शुष्कौष्ठगलतालुजिह्वाः, याचमानाः पानीयं-नीरं विगतजीविताशाः, तृष्णार्दिताः-पिपासापीडिताः, वराकादीनां तदपि नीरमात्रमपि न लभन्ते । पुनः कीदृशाः वध्येषु नियुक्ता ये पुरुषाः वध्या वा पुरुषा येषां तैः निर्धाब्यमानाः प्रेर्यमाणाः, तत्र च धाडनेन खरपुरुषोऽत्यर्थ यः कठिनः पटहको-डिंडिमकः तेन प्रचलनार्थ पृष्ठदेशे घट्टिताः प्रेरिता येते, कूटे ग्रहः कूटग्रहत्वैनससलोप्तृधनाकिंतेन गाढा-अत्यर्थ ये रुष्टास्तैनिःभृष्टं
१ दाणचोरी इति भाषा २ पर्व उष्णजलतैलादि तस्य दानं प्रत्यन्तरे ३ कम्पिता क प्रतौ ४ रांकडा इति भाषा