________________
अधर्मद्वारे चौरिकाफलं सू०१२
प्रश्न व्याक, तुरियं उग्घाडिया पुरवरे सिंघाडग तिय-चउ-चच्चर-चउम्मुह-महापहपहेसु वेत्तदंडलउडकट्ठलेहु-पत्थर- रण ज्ञान-3 पणालि-पणोल्लि-मुट्ठिलया-पादपण्हि-जाणु-कोप्पर-पहारसंभग्गमहियगत्ता, अट्ठारसकम्मकारणा, जाइयंग- वि. वृत्तिः परलोकपराङ्मुखानां नरकगतिगामिकानां तैश्च राजपुरुषैः आज्ञप्तं-आदिष्ट १दुष्टनिग्रहविषयगोचरेण दण्डः प्रतीतः जीतदण्डो वा
रूढदंडो जीवदण्डो वा-जीवितनिग्रहलक्षणो वा येषां ते । तथा त्वरितं शीनं उद्घाटिता:-प्रकाशिताः पुरवरे शृङ्गाटिकादिषु वा ये ॥५३॥ ते तत्र शृङ्गाटकं, त्रिकरथ्यामीलनस्थानं त्रिकोण, चत्वरं चतुरथ्यामीलनस्थानं, चच्चरं-रासमण्डलस्थानं गायकानां, चतुर्मुखं तथा
विधदेवकुलिकादि, महापथो राजमार्गः, पन्थाः-सामान्यमार्गः किंविधाः सन्तः? वेत्रं- रज्जुः दंडो-लकुटः काष्ठं लेष्ठु मृक्तिकामयदढखंडः, प्रस्तरः पाषाणः, पणाल्लित्ति प्रकृष्टा शरीरप्रमाणा नाली दीर्घतरा यष्टिः पणोल्लिका ताडनदण्डः, मुष्ठिः-संपिण्डिताङ्गलिहस्तः, अश्वभ्रमणमत्रतो रज्जुग्रहणार्थ । पाणिः-पदपश्चाद्भागः, जानु:-कोपरः, कूणिका एभिर्यैः प्रहारास्तैः सभग्नानि-मर्दितानि मथितानि वा विलोडितानि गात्राणि येषां ते तथा । अष्टादशकर्मकरणात्-अष्टादशचौरप्रसूतयः तासां लक्षणमिदं प्रज्ञाप्यते । चौरः१ चौरापको २मन्त्री ३, भेदज्ञः४ काणकक्रयी।अन्नदः६ स्थानद ७श्चैव,चौरःसप्तविधःस्मृतः॥१॥तत्र काणकक्रयीति कोऽर्थः बहुमूल्यं वस्तु चौरानीतं काणकं-हीनं कृत्वा स्वल्पमूल्येन गृह्णाति स काणकक्रयीति । तत्र अष्टादशप्रसूतियथा
भलनं १ कुशलं २ तर्जा ३, राजभागोऽ ४ वलोकनं ५। अमार्गदर्शनं ६ शय्या ७, पदभङ्ग ८ स्तथैव च ॥१॥ विश्रामः९ पादपतन १. मासनं ११ गोपनं १२ तथा। खण्डस्य खादनं १३ चैव, तथाऽन्यन्माहराजिकम्१४॥२॥ पद्याऽ१५ उयु १६दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकं । एताः प्रसूतयो ज्ञेयाः, अष्टादश मनीषिभिः ॥ ३ ॥ १ नीतं दुष्टनिमहविषयगोचरितं १ राहु इति भाषा
॥५३॥