SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अदन्तिंदिया वसट्टा, बहुमोहमोहिया, परधणंमि लुद्धा, फासिंदियविसयातिव्वगिद्धा, इत्थिगयरूवसद्दरसगंधइट्ठरतिमहितभोगतण्हाइया, य धणतोसगा, गहिया य जे नरगणा। पुणरवि ते कम्मदुव्वियद्धा उवणीया रायकिंकराण तेसिं वहसत्थगपाढयाणं, विलउलीकारकाणं, लंचसयगेण्हगाणं, कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाण, बहुविहअलियसतजंपकाणं, परलोकपरम्मुहाणं, निरयगोतगामियाणं तेहि य आणत्तजीयदंडा %E5 एवमादिकाः-एवं प्रकाराः वेदनाः-दुःखत्वेन वेद्यरूपाः पापाः-पापफलभूताः पापकारिणो वा प्राप्नुवन्ति । अदमितानि इन्द्रियाणि येषां ते अदान्तेन्द्रिया वशवर्तिनः विषयपारतन्त्र्येण पीडिताः वशार्ताः बहुमोहमोहिताः प्रचूराज्ञान-मूढाः, परेषां यत् | धनं तत्र लुब्धाः-गृद्धाः, स्पर्शनेन्द्रियविषये स्त्रीकलेवरादौ तीव्र-अत्यर्थ गृद्धाः-अध्युपपन्ना येते तथा। स्त्रीगता ये रूपशब्दगन्धरसाः | तेषु वांछिता या रति तथा स्त्रीगत एव मोहितः-ईप्सितो यो भोगो निधुवनं तयोः या तृष्णा-आकांक्षा तया अर्दिता बाधिता, तथा, धनेन तुष्यन्ति ते धनतोषकाः तथा स्तेनाश्चौराः तत्कर्मस्तैन्यं तेन कृत्वा यद्धनं तेन तुष्टहृदयाः, गृहीताश्च राजपुरुषरिति गम्यते ये केचन मानवसमूहाः। पुनरपि ते कर्मदुर्विदग्धाः कर्मसु-पापक्रियासु विषये फलपरिज्ञानं प्रति दुर्विदग्धाः। उपनीताः ढौकिताः केषां राजनराणां अर्पिताः ये निर्दयादिधर्मयुक्तास्तेषां, तथा वधशास्त्रपाठकारिणां, विटपोल्लकनृणां विटला न्यायवर्जिता तत्कारणभूतानां लश्चाशतग्राहकाणां । कूट-मानादीनामन्यथाकरण कपट-वेषभाषादिना वैपरीत्यकाणं माया-विप्रतारणं निकृतिः-बुद्ध्यात्मदोषप्रच्छादनार्था एतासां यदाचरणं प्रणिधिना वञ्चनं तत्र विशारदा दक्षाः येते तथा तेषां बहुविधं बहुप्रकारं यत् अलीकशतं-मिथ्याभाषणं तत्प्रतिजल्पकानां A4%
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy