________________
अधर्मद्वारे चौरिका सू-१२
फलं
प्रश्नव्याक- वेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेला वज्झपट्ट पाराइंछिव-कस-लत्तावरत्तनेत्त- रूण ज्ञान /प्पहारसयतालियंगमंगा, किवणा, लंबंत चम्मवणवेयणविमुहियमणा, घणकोटिमनियलजुयलसंकोडिय- वि० वृत्तिः
मोडिया य कीरंति, निरुच्चारा असंचरणा एया अन्ना य एवमादीओ वेयणाओ पावा पावेंन्ति । ॥५२॥
येषां ते तथा। आज्ञा ग्राहितैः किंकरैर्यथादेशकारिभिः वैरिगणैरपराधिताः केचन इह चकारस्य छांदसत्वात् छकारादेशा यथा पुण्णस्स कच्छईत्यत्र अनपराद्धा एव केऽपि वैरिगणैः यमपुरुषसदृशैः रैरित्यर्थः, प्रकर्षेण हताः, तत्र नारकगतिसदृशचारकबन्धने ते अदत्तहारिणो मन्दपुण्या निर्भाग्याः चंडवेलाः चपेटाः, वर्धपट्टश्चर्मविशेषा पैट्टिका पागरा लोहकुशीविशेषा। छिवित्ति तक्षणलोहशस्त्रं । कषश्चर्मयष्टिका लत्ता-पाद दाम वस्त्रा कण्ठबन्धनं चर्ममयीमहारज्जुः वेत्रो जलवंशः तेषां द्वन्दः पभिर्ये प्रहारास्तेषां यानि शतानि तेस्ताडितानि अङ्गोपाङ्गानि येषां ते तथा । कृपणा दुःस्थाः तथा लम्बमानचर्माणि यानि अगानिक्षतानि तेषु या वेदना| पीडा तया विमुखीकृतं चौर्याद्विरतं मनो येषां ते तथा। घनेन-अयोमयेन मुद्गरेण कुट्टनं, येषां ते तथा निगडयुगलेन श्रृखलाद्वयेन संकोटिताः संकुचिता मोटिताश्च-भग्नांगा येषु ते क्रियन्ते इति पदं किङ्करैः सह योज्यं तैः कीदृशास्ते क्रियन्ते निरुच्चाराः निरुद्धपुरीपोत्सर्गाः अविद्यमानसंचरणा वचनोच्चारेणाऽपि किं पुनर्निर्गमनायेति । एता व्यावर्णिता अन्या अपि
१ प्रत्यन्तरे नास्ति २ पाशा इति भाषा. ३ नीकोर वंश इति भाषा.
॥५२॥