________________
स्थो २१ संथवो २२ अकीत्ति २३ अगुत्ती आयासो २४ अविओगो २५ अमुत्ती २६ तण्हा २७ अणस्थको २८ प्रश्नव्याक
अधर्मद्वारे रण ज्ञानआसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (सू० १८)
परिग्रहवि० वृत्तिः तं च पुण परिग्गहं ममायंति लोभघत्था भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरण- नामानि
& बुद्धी देवनिकाया य, असुर-भुयग-सुवण्ण-विज्जु-जलण-दीव-उदहि-दिसि-पवण-धणिय-अणवंनिय-प- सू-१८ ॥९॥
णवंनिय-इसिवातिय-भूतवाइय-कंदिय-महाकंदिय-कुहंड-पतंगदेवा पिसाय-भूय-जक्ख-रक्खस-किंनरअनर्थमीलकानां उत्पादकः १८ कलीनां-कलहानां करण्डको भाजनविशेषः १९ प्रविस्तारो धनधान्यादिविस्तारः २० अनर्थहेतुत्वात् । अनर्थः २१ संस्तवः-परिचयः प्रसंगहेतुत्वात् , २२ अकीतिः- अयशः २३ तथा अगुप्तिः इच्छाया अगोपनं २४ आयासो-विषादः खेदः तद्धेतुत्वात् परिग्रहोऽपि आयासः २४ अवियोगः-अत्यजनं पापानां धनादीनां वा २५ अमुक्तिः लोभाऽत्यजनात् मोक्षाऽप्राप्तिः २६ तृष्णा धनाद्याकांक्षा २७ परमार्थवृत्त्या अनर्थकः अप्रयोजकः २८ आसक्तिर्धनादौ प्रसङ्गः २९ असन्तोषः-अनादित्वात् तृष्णायाः
३० चैतानि चकारः पूनौं, तस्य परिग्रहस्य एतानि प्रत्यक्षाणि एवमादिकानि नामानि भवन्ति त्रिंशत् ३०॥ * तं च परिग्रहं प्रति ममदीयं इत्येतत् मृविशात् कुर्वन्ति स्वीकुर्वन्ति, के के प्राणिनो? लोभग्रस्ता तृष्णाव्याकुलास्तान् नाम| ग्राहमाहेति भवनविमानवासिनः परिग्रहो रोचते येषां ते परिग्रहरुचयः, परिग्रहे विविधकरणे विशिष्टबुद्धयः असन्तमपि परिग्रहं विविधं
तमिच्छवः, देवनिकाया वक्ष्यमाणा ममायंत इति शेषः, असुरकुमाराः, भुजगाः-नागाः, [गरुडध्वजाः-गरुलाः,] सुवर्णकुमाराः,151 विद्युत्कुमाराः, ज्वलना-अग्निकुमाराः, द्वीपकुमाराः, उदधिकुमाराः, दिशिकुमाराः, पवना-वायुकुमाराः, स्तनितकुमाराः एते दशाऽपि
2
अनारा
९३॥