SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ णाणि य सामलितिक्खग्ग- लोहकंटक-- अभिसरणापसारणाणि फालणविदारणाणि य अवकोडकबंधणाणि लट्ठिसयतालणाणि य गलगंबलुल्लंबणाणि सूलग्गभेयणाणि य आएसपवंचणाणि खिसणविमाणणाणि विधुटुपणिज्जणाणि वज्झसयमातिकाति य एवं ते॥ M कुंदु-लोही महाकुंभी महती उखा तयोर्मध्ये, पचनं भक्तस्येव रन्धनं, पृथुक धान्य विशेषस्य, तपक-तापिकालोहमयभाजनं 18 तत्र यत् तलनं तैलादिना, तथा भजनं अंगारादिभिः, लोहकटाहस्य काथनानि इक्षुरसस्येव उत्कालितं, कुटुंति क्रीडाकरणेन, बलात्कारेण कोट्टः प्राकारस्तद्वत् बलिकरण कोट्टनं कुटिलकरणं चूर्णनं तानि, शाल्मलिवृक्षविशेषस्तस्य तीक्ष्णाग्रा ये लोहकण्टका इव कण्टकाः तेषु अभिसरणं-गमनं अपसरणं च निवर्त्तनं, स्फाटनं-पाटनं त्वचः, विदारणं क्रकचादिभिः, . विविधप्रकारेबन्धनं-अवकोट्टबंधनं वृक्षशाखादौ बन्धनं उबन्धन तानि गलकंबलोल्लुठनानि शूलाग्रभेदनानि लष्टिशतैरिति शेषः, ताडनं कशादिभिः गलाग्रछेदनादीनि, शूलाग्रभेदनानि-शूलामोतादीनि, आदेशप्रपंचनानि-असत् अर्थादेशतो विप्रतारणानि, अपमानतः खिंसनानि, निन्दनीयत्वात् विमाननानि व्युत्कृष्टं स्वकृतपापफलं प्राप्नोतु इत्यादि वाग्भिः संशब्दितानां आकारितानां, | वध्यगाढभूमिदुःखमापणानि वध्याश्रितदुःखानीत्यर्थः एवं इति उक्तक्रमेण ते पापकर्मकारिणः॥ पुवकम्मकयसंचओतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खमहन्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी । बहणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जम १ [तावडो इति भाषा ]
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy