________________
ॐ
कुर्वन्ति
प्रश्नव्याक-1 कातियतासिया य सई करेंति भीया, किं ते ?,॥
अधर्मद्वारे रण ज्ञान पूर्वोकृतकर्मणां सम्बन्धेन उपेतां प्राप्तांगदुःखरूपां एताशी वेदनां वेदयन्तीति योगः। तप्तां नरकाप्तिमहानिवजाग्निवत् पाणिवधवि० वृत्तिःला सपदीप्तां, गाढ-तीव्रतरदुःखैमहत्भयं यस्यां सा तां, कर्कशां कठिनद्रव्योपनिपातोत्पत्तित्वात् , असातां आसातावेदनीयकर्मप्रभवां, Mकारकाः ॥१६॥ शरीरमानसां च तीव्रानुभागजनितां द्विविधां वेदनां वेदयन्ति पापकर्मकोरिणः ॥ तथा बहूनि पल्योपमसागरोपमाणि यावत् करुणा
त्य तद
वस्थाश्च दयास्पदीभूताः करुणां पालयन्ति । ते पूर्वोक्ताः पापकर्मकारिणः यथा बद्धयमानायुष्कं गाढयाऽपि वेदनया उपक्रमते । तथा यमकायिकैदक्षिणदिक्पालदेवनिकायाऽऽश्रितैरसुरैरम्बादिभिरित्यर्थः, त्रासिताः उत्पादितभया तत एव आर्तस्वरं कुर्वन्ति अतो
भीताः भयं प्राप्ताः । यतः ते किं कुर्वन्ति इत्याहया अविभाय सामि भाय बप्प ताय जितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं इदाणिऽसि? एवं दारुणो णिदओय मा देहि मे पहारे उस्सासेत (एय) मुहत्तं मे देहि पसायं करेह मा रुस वीसमामि गेविज मुयह
मे मरामि, गाढे तण्हाइओ अहं देहि पाणीर्यM अविभाव्य तेषां स्वरूप स्वामित्वे इति वदन्ति-हे स्वामिन ! हे भ्रातः! हे बप्प ! हेपितः ! हे तात-हे जनक ! हे जित
बान्-हे प्राप्तजय ! वा-अथवा, जीवन्तं मी मुश्च वा मरामि-म्रिये अहं, ' अब एक वचनं दीनापेक्षया' यतः अहं दुर्बलो * व्याधिपीडितः । किं इदानीं असि भवसि ? स्वं इति तैरुक्तः एवंप्रकारो दारुणो-रौद्रः निर्दयो-निष्करुणोःमा देहि मम प्रहारान् , उत्स्वासनिश्वासाचासनालक्षणो अन्तर्मुहूर्त में देहि ॥ प्रासादं प्रसन्नतां कुछ, मा रूष्य-कुद्धयस्व, विश्राम करोमि, ग्रेवेयक
H॥१६॥ १'लोकभाषायां थोडीवार सास खावा दे'
यमदेहि पर