________________
ग्रीवाबन्धनं मुश्च, मे-मम यतो मरामि अहं । गाई-अत्यथै तृष्णार्दितो-सृष्णापीडितोऽयं, देहि मे पानीयं जलं इति नारकेण र उक्ते सति नरकपाला यद्भणन्ति तदाह
ताहंतपि य इमं जलं विमलं सोयलंति घेत्तूण य नरयपाला तवियं तउयं से दिति कलसेण अंजलीसुदट्टण यतं पवेवियंगोवंगा अंसुफ्गलंतपप्पुतच्छा छिण्णा तण्हाइयम्ह कलुणाणि जंपमाणा विप्पेकखन्ता दिसोदिसिं अत्साणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपलायति य मियविच घेगेण भओब्बिग्गा, घेत्तण बला पलायमाणाणं निरणुकंपा मुहं विहाडेसुं लोहदंडेहिं कलकलं हं वयणंसि छुभंति केइ जमकाइया हसंता॥ __यतस्त्वं पिपासितस्ततोऽहं देहि चाऽऽमन्त्रणे पिब इमं जलं विमलं-निर्मलं शीतलं इति भणित्वा गृहीत्वा नरकपालाः तापितं-तप्तं |
पुं-काश्यं सोसकं च तस्य-नारकस्य ददति । कलशेन-पृथुबुनोदरायाकारवता घटेन, अञ्जलिघु-प्रसूतिपु, तज्जलं दृष्ट्वा वेपिताङ्गाःकम्पितसकळगात्राः, अश्रुभिः प्रगलद्भिः प्रप्लुते-प्लाविते अक्षिणी येषां ते अश्रुप्रगलत् प्रप्लुताक्षाः, छिन्ना तृष्णा अस्माकमित्येवं रूपाणि वचनानि करुणानि-दीनानि जल्पमाना अपि पलायन्ते दिशोदिशं इति योगः, विप्रेक्षमाणा दिशोदिशः एकस्याः दिशः सकाशादन्यां दिशमिति । अत्राणा:-अरक्षकाः, अशरणा-अगृहा अर्थकारकरहिताः, अनाथाः अस्वामिकाः, अबान्धवा अभ्रातृकाः विद्यमानबन्धववियुक्ताः कथंचित् एकाथिकान्यपि पदानि न दोषाय, विपलायन्ते-नश्यन्ति । कथं मृगा इव बेगेन भयोद्विमा इति, गृहीत्वा च बलात्-हठात् नारकान् इति शेषः, तेषां च विपलायमानानां, निरनुकम्पाः यमकायिकेतियोगः । मुख विघाव्य-विदार्य लोहदंडैः कलकलशब्दयोगात् कलकलंतं पूर्वोक्तं प्रपुकं इह स्मयते गंति वाक्यालंकारे बदने