SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अधर्मद्वारे माणिवधकारकाः त्य तद वस्थाश्च प्रश्नव्याक व मुखे प्रक्षिपन्ति ॥ के इत्याह ? केचित् यमकायिका अम्बादयः, किंभूताः ? हसन्तः इति ॥ ततो नारका यत् कुर्वन्ति तदाह- रण ज्ञान | तेण दड्ढा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवयगा इव एवं पलवित-विलाव- वि० वृत्तिः कलुणाकंदिय-बहुरुन्नरुदियसदो परिदेवियरुद्धबद्धयनारकारवसंकुलो णीसिहो॥ ॥१७॥ तेन त्रप्तत्रपुणा दग्धाः सन्तः सन्ति-प्रलपन्ति च वचनानि किंभूतानि ? भीमानि-भयंकराणि, विस्वराणि विकृतशब्दानि । रुदन्ति च पुनः करुणकानि करुणोत्पादकानि, के इव पारापता इव इति एवं प्रकारो निर्घोषः श्रूयते इति योगः। मलपितमनर्थ भाषणं, विलापः-आर्तस्वरकरणं ताभ्यां करुणो दीनो यः सः क्रन्दितं ध्वनिविशेषकरणं बहु-प्रभूतं यथा भवति तथा रून्नं शून्य18 स्थानमिव रुदितं-अश्रुमोचनं आराटिमोचनं तेषां शब्दो यस्मिन् सः, परिदेविता:-विलापाः पाठान्तरे परिवेपिनो कम्पिताः अतएव रुद्धा बद्धाश्च ये ते नारकाः ते तथा तेषां य आरवः शब्दः तेन यः सङ्कलस्स तथा, निसृष्टो-मुक्तो नारकैः शब्दः-तथा ॥ रसिय-भणिय-कुविय-उक्इय-निरयपालतजियं गेण्ह कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजोहण विहण विच्छुभोच्छुब्भ आकड्ढ विकड्ढ किं ण जंपसि? सराहि पावकम्माइं कियाई दुक्कयाइं एवं वयणमहप्पगम्भो संपडिसुयासहसंकुलो उत्तासओ सया निरयगोयराण महाणगरडज्झमाणसरिसो निग्धोसो सुच्चए अणिट्ठो तहियं नेरइयाणं जाइज्जताणं जायणाहिं॥ ___रसिताः-शब्दिताः, भणिताः विहितव्यक्तवचनाः, कुपिताः, उत्कूजिताः कृतमहाध्वनयः, ये निरयपालाः तेषां यत्तर्जितं 18 अरे! पाप ! नारक ! ज्ञास्यसि अद्य किं जायते इत्यादि भणितं नारकविषयं गृहाणाऽमु नारकं, क्रम, लंघय, प्रहर लुकुटादिना,
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy