________________
छिंद खङ्गादिना, भिन्द कुन्तादिना, उत्पाटय भूतलात्, उत्खनय अक्षिगोलक - बाह्नादिकं कृंत कर्त्तर्या नासादिकं, विकृन्त विविधैः प्रकारैः, भूय एकवारहतं पुनरपि पाठान्तरे भञ्ज आमर्दय, हन ताडय यत्क्रियार्थो हनशब्दो निपातः, विहन विशेषेण ताडय, विक्षिप विशेषेणमुत्क्षेप, मुखे विकीर्णे वा कुरु, वाचनान्तरे निष्कालय, उच्छुभ आधिक्येन क्षिप, प्रवेशय इत्यर्थः, आकृष अभिमुखं उत्कर्षणं कुरु, विकृष विपरीतकर्षणं कुरु, किं न जल्पसि वाचनान्तरे न जानासीत्यर्थः ॥ स्मर हे नारक ! पापकर्माणि कृतानि एवं अमुना प्रकारेण यद्वचनं नरकपालप्रतिपादनं ते महाप्रगल्भोऽतिघृष्टः स्फारो यस्य सः, तथा प्रतिश्रुतः प्रतिशब्दः तद्रूपो यः शब्दस्तेन सङ्कुलो- व्याप्तः, उत्रासनकः प्रतिभय इति एकार्थः । सदा सर्वदा केषां त्रासक इत्यर्थः निरयगोचराणां नरकवर्त्तिनां महानगरदह्यमानघोषसदृशो निर्घोषमहाध्वनिः श्रूयते । अनिष्टः तत्र नरके केषां सम्बन्धीत्याह - नारकाणां किंभूतानां यात्यमानानां - कदर्थ्यमानानां कदर्थनाप्रकारैः, किं तेत्ति कास्ता:
किं ते ?, असिवण - दग्भवण-जंतपत्थर - सूइतल - स्वारवावि- कलकलं तवेयरणि-कलंववालुया - जलिय - गुहनिरंभणं उसिणोसिण- कंटइल - दुग्गगमरहजोयण - नत्तलोहमग्ग [ पह ] गमण - वाहणाणि इमेहिं विविहिं आयुहेहिं ॥
असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, यत्रमस्तराः - घरट्टादिपाषाणाः, शुचीतलं - उर्ध्वमुखं, क्षारवाप्यः - क्षारद्रव्यभृतवाप्यः कलकलायमानं यत्त्रपुकादि तद्भृता या वैतरण्यभिधाना नदी, कदम्बपुष्पाकार वालुका ज्वलिता या कन्दरा - गुहास्तासु ततोऽ सिवनादिषु यन्निरोधनं, उष्णोष्णे कण्टकाकीर्णे दुर्गमेकृच्छ्रगमने रथे यत् योजनं, तप्तलोहमार्गे यत् गमनं स्वयमेव वाहनं परैः गवामिव