SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण ज्ञानवि० वृत्तिः ॥ १८ ॥ । तत्तथा एभिः - वक्ष्यमाणैः, विविषैः प्रकारैः आयुषैः परस्परवेदनामुदीरयन्तीति योगः किं ते मुग्गरमुटि - करकय सति- हल-गय- मुसल - चक्क - कोंत तोमर - लूल-लबल - भिंडिमाल - सब (द) ल - पट्टिस - चम्मे- दुहण- मुट्ठिय-असि - खेडग-खग्ग-चाव-नाराय-कणक- कप्पिणि-वासि - परसु-कंटकतिक्ख-निम्मल - अण्णेहि य एवमादिएहिं असुमेहिं बेडव्विएहिं पहरणसतेहिं अणुबद्धतिब्ववेरा परोप्परं वेयणं उदीरंति अभिहता ॥ किं ते ति ? तद्यथाः कैः मुहरो - अयोधनः मुसण्डिः - प्रहरणविशेषः, क्रकचं - करपत्रं, शक्तिः - त्रिशूलं, हलं - लांगलं, गदा - लक्कुट विशेषः, मुशलं, चक्रं, कुन्तं प्रतीतं, तोमरः बाणविशेषः, शुलं, लुकुटो- यष्टिः नालिका, भिण्डिम्मलः - प्रहरणविशेषः, सबलोल्ल, पट्टिश:- महरणविशेषः चर्मवेष्टितमस्तर प्रहरणविशेषः हणो घणः मुद्गरविशेषो मौष्ठिक्रममाणः, असि: खङ्गः, खेटकः - फलकं, खङ्गं, चापं धनुः, नाराचो - बाणः, कणको वाणविशेषः कैप्पणी - कर्त्तरिका वासीः- काष्ठतक्षोपकरणं परशुः कुठारः, कण्टका भल्ला, तीक्ष्णा 'निर्मला अन्यैः - बहुभिरनुक्तः, इत्यादिप्रकारैः, अशुभैः पापनिदानभूतैः, वैक्रियैः - विविध विकारकारकैः नवीननिष्पादितैः कृत्रिमाऽकृत्रिमशस्त्रविशेषैः, अविच्छिन्नतीव्रतरवैरभावाः परस्परं - अन्योऽन्यं वेदनां- पीडां व्यथां उदीयन्ति प्रकटीकुर्वन्ति अभिहन्यमाना वन्तः । १' कटारी' भाषा. २ ' ढाल' भाषा. ३ 'तरवार' भाषा. १ नलीओ तीर भाषा. २ 'कातीरी' भाषा. ३' वांसलो ' भाषा. ४ कुहाडो भाषा- १ अणिभाला भाषा २ धराला भाषा अधर्मद्वारे माणिवधकारकाः प्रेत्य तद वस्थाश्व सू-४ । ।। १८ ।।
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy