________________
*
*
तत्य य मोग्गर-पहारचुण्णिय-मुसुंढिसंभग्गमहितदेहाजतोवपीलणफुरंतकप्पिया के इत्थ सचम्मका विगत्ता णिम्मूलुल्लूणयकण्णोढणासिका छिणहत्यपादा ॥ तत्थ य व तत्र-नरके मुद्गरमहारचूर्णितः, मुसण्डिभिः भनो जर्जरीकृतो मथितो विलोडितो दधिवत देहो-गात्रं येषां ते तथा, यन्त्रो
पपीडनेन स्फुरन्तः कल्पिता:-छिन्नाः छेदिताः खण्डीकृताः केचित् नारका-अत्र नरके, सच्चर्मणा सह विकृताः-उत्कृताः पृथग्
कृतचर्माणः, तथा निर्मलं उल्लूनाः छेदिताः कर्णोष्ठनासिकाः, छिन्नहस्तपादाः तत्र च। 18 असि-करकय-तिक्खकोंत-परसुप्पहार-फालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्त-गाढ
डझंतगत्त-कुंतग्गभिण्ण-जज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, ॥ I असि-क्रकच-तीक्ष्णकुन्त-परशूनां प्रहारैः स्फुटिता विदारिता ये ते, तथा वास्या-काष्ठतक्षोपकरणेन संतक्षितानि च्छोल्लि
तानि अङ्गानि येषां ते, पुनः कीदृशा? अग्निना कलकलायमानक्षारेण यत् परिषिक्तं सिञ्चितं तेन गादं अत्यथै दह्यमानं गात्रं 1 येषां ते, तथा कुन्ता-भल्लास्तेषां अग्राणि प्रान्तानि तैर्भिन्न-भेदितं पूर्व भेदितं पश्चात् जर्जरितं कुचुम्बरिवत चूर्णितः सर्वः-समस्तो में देहो येषां ते, तथा विलुठितमहीतले पृथ्वीपीठे नारका इति शेषः ॥ पृथुकवत् विसूनितं भर्जितं अङ्गं येषां ते, तथा कुत्रापि निग्गय जीहा' पाठान्तरे निर्गतजिहा इति वाच्यं, तत्र महीतले ततः किं जातं तदाह
विग-सुणग-सियाल-काक-मजार-सरभ-दीविय-वियग्घ-सदूल-सीहदप्पिय-खुहाभिभूतेहिं णिचकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्सा दढदाढा-गाढडक-कड्ढिय-सुतिक्ख-नह
*
***