SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ वस्थाश्च प्रश्नव्याक-3/ फालियउद्धदेहा विच्छिप्पंते समंतओ चिमुक्कसंधिबंधणावियंगमंगा कंक-कुरर-गिद्ध-घोरकट्टवायसगणेहि य अधर्मद्वारे हाना पुणो खरथिरदढणक्ख-लोहतुंडेहिं ओववित्सा पक्खाहय-तिक्खणखविकिन्न-जिन्भंछियनयणनिहओलुग्ग माणिवधवि० वृत्तिः कारकाः ॥१९॥ विगतवयणा, उक्कोसंता य उप्पयंता निपतता भमंता ॥ समेत्य तदवृका-३हामृगाः, भृगालाः-जम्बूकाः, श्वानः, काकाः द्विधाः, मार्जारा:-बिडालाः, सरभाः अष्टापदाः, द्विपिका:-चित्रकाः, व्याघ्राः, शार्दला:-व्याघ्रापत्यानि, सिंहाः एते दृप्ताः दर्पिताः क्षुधाभिभूतैरेतैः-पूर्वोक्तैः नित्यकाल-सर्वदा अनशनैर्निौजनैः अत्यन्तक्षुधितैः घोरा-दारुणक्रियाकारिणः आरसन्तः शब्दायमानाः भीमरूपाश्च ये ते तथाविधा तैराक्रम्य बध्वा, दृढदंष्ट्राभिः गाढमत्यर्थ दष्टाः कृष्टाश्च आकर्षिताः, सुतीक्ष्णनखैः स्फाटितो विदारित उर्ध्वदेहो येषां ते, विकीर्यन्ते सर्वतः विमुक्ताः श्लयीकृतसन्धिबन्धना-अङ्गसन्धाना व्यङ्गितानि विकलीकृतानि अङ्गानि येषां ते, कङ्काः पतिविशेषाः, कुरराः समलाः, गृध्राः सींचनकाः, घोरकष्टातिकष्टकारिणो ये वायसास्तेषां गणाः समुहास्तैः, पुनस्ते कीदृशाः? खरा:-कर्कशाः स्थिरा:-निश्चलाः दृढा-अभंजनशीला नखा येषां ते तथा, लोहवत तुण्डं-मुखं येषां ते तथा, तैः उपनिपत्य-आगत्य पक्षः आहताः, तीक्ष्णनखैविक्षिप्ता-विदा रिताः, आकृष्य जिहाः, अच्छित्ते-कर्षिते नयने लोचने येषां ते तथा, निर्दयं-निःकृपं यथा भवति तथा अवरुग्ण-विकृतं वदनं येषां 18 ते, पाठान्तरे अवलुत्तगत्ता-तत्र अवलुप्तानि छिन्नानि गात्राणि येषां ते] उत्क्रोशन्त:-क्रन्दन्तः, उत्पतन्तः आकाशे, निपतन्तो भूम्यां॥ पुच्चकम्मोदयोवगता पच्छाणुसरण डज्झमाणा जिंदता पुरेकडाई कम्माई पावगाई तहिं तहिं तारिसाणि १ भडष्कयां कीधां भाषा । २ वरगडा भाषा OSAK Ta ॥१९॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy