SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ओसणं चिक्कणाई दुक्खातिं अणुभविसा तत्तो य आउक्खएणं उव्वहिया समाणा यहवे गच्छंति, तिरियवसहिं दुक्खुत्तारं सुदारुणं जम्मणमरणजरावाहिपरियट्टणारहहूं, जल-थल-खहचर-परोप्परविहिंसणपवंच, इमं च जगपागडं वरागा दुक्खं पावेन्ति दीहकालं, किं ते ?, पूर्वकर्मोदयोपगताः, 'सर्वत्र कर्मधारयः' पश्चात अनुशयेन-पश्चात्तापेन दह्यमानाः, जुगुप्समानाः, पुरा-पूर्वभवे कृतानिकर्माणि क्रियाः पापकानि पाणातिपातादीनि पातकानि ततस्तस्यां रत्नप्रभायां उत्कृष्टस्थितौ ताशानि जन्मान्तरोपार्जितानि परमाधार्मिकोदीरीतक्षेत्रप्रत्ययरूपाणि, ओसन्नं चिक्कणाई प्राचुर्येण दुर्विमोचनानि दुःखानि अनुभूय ततश्च निरयात् आयु:क्षयेण उदृत्ताः सन्तः बहवो गच्छन्ति, तिर्यग् वसति-तिर्यग् योनौ, यतोऽल्पा एव मनुष्येषूत्पधन्ते, दुःक्खोत्तारामिति कोऽर्थः? अनन्तोत्सपिण्यवसर्पिणीकायस्थितिकत्वात्तस्यां सुदारुणा दुक्खाश्रयत्वात्, जन्मजरामरणव्याधीनां याः परिवर्तनाः पुनः पुनर्भवनानि इति ताभिरर्घट्ट इव अर्घट्टो या सा तां तिर्यग्योनि, जलचरस्थलचरखचराणां परस्परेण विहिंसनस्य विविधव्यापादनस्य प्रपश्चो-विस्तारो यस्यां, तथा ते इदम् वक्ष्यमाणं प्रत्यक्षं प्रगटं जगत् न केवलं आगमगम्यं किन्तु जङ्गमजंतुनां प्रत्यक्ष-प्रमाणप्रसिद्धतया प्रकटमेवेति, वराकास्तपस्विनः पाणवधकारिण इति योगः दुक्खं, प्राप्नुवन्ति दीर्घ-चिरकालं किं तत् इति कथ्यमान। सीउण्ह-तण्हा-खुह-वेयण-अप्पईकार-अडविजम्मण-णिञ्चभरविग्गवास-जग्गण-बह-बंधण-ताडणंकणनिवायण-अद्विभंजण-नासाभेय-प्पहारमण-छविच्छेयण-अभिओगपावण-कर्मकुसारनिवाय--दमणाणि वाहणाणिय॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy