________________
शीत-उष्ण-तृष्णा-क्षुधादिभिर्वेदना, अपतिकारं भिषग्जनकर्मादिरहितं वा मूतिकर्मप्रभृतिरहितं, अटव्यां जन्म-कान्तारे जननं प्रश्नव्याक
18/अधर्मद्वारे रण ज्ञान नित्यं तत्रैव वासः भयेन उद्विग्नानां वासोऽवस्थानं, जागरणं-अनिद्रागमनं, वधो-मारणं, बन्धनं-संयमनं रज्वादिना, ताडनं-कुट्टनं, माणिवधवि० वृत्ति । अङ्कन-तप्तलोहशलाकादिना चिन्हकरणं, निपातन-गर्त्तादौ क्षेपणं, अस्थिभञ्जन-कीकसामर्दनं मुद्रादिना, नासिकान्तर्विवरकरणं, कारकाः ॥२०॥४च्छविछेदन-अवयवकर्त्तनं, प्रहारैर्दमनं उपतापः, अभियोगमापणं दग्धा बध्वा व्यापारवर्त्तनं, कसा चर्ममयी यष्टिः, अङ्कुशो वक्रश्रृणिः
प्रेत्य तद
वस्थाश्च आरा-दण्डान्तरवर्तिलोहशलाका तासां निपातः शरीरविशन, दमनं शिक्षाग्राहणं, वाहनं भारस्य एतानि प्राप्नुवन्ति इति योगः।
मायापितिविप्पयोग-सोयपरिपीलणाणि य, सत्थग्गिविसाभिघाय-गलगवलावलणमारणाणि य, गलजालुच्छिप्पणाणि य, पउलणविकप्पणाणि य, जावजीविगबंधणाणि य, पंजरनिरोहणाणिय, सयूहनिद्धाडणाणि य, धमणाणि य, दोहणाणि य, कुदंडगलबंधणाणि य, वाडगपरिवारणाणि य, पंकजलनिमन्त्रणाणि य, वारिप्प-४ वेसणाणिभंगविसमणिवडणदवग्गिजालदहणाइयाई य,॥
पुनः किशी वेदना ! मातापितविप्रयोगः श्रोतसां नासामुखादि रन्ध्राणां परिपीडनानि रज्वादिद्रढबन्धनेन बाधनानि यानि | तथा शोकपरिपीडनानि, तथा च शस्त्राग्निविषाश्च प्रतीताः तैः अभिघातो-हननं गलस्य-कण्ठस्य गवलस्य-शृङ्गस्य वालनं-मोडनं 8 अथवा गलकंबलावलनेन मारणं तानि च, अथवा गलेन बडिशेन जालेन जलमध्यात् मत्स्यादीनां उत्क्षेपणानि-आकर्षणानि तानि, तथा-पउलणं-पचन विकल्पन-छेदनं प्रबलकर्त्तनानि तानि, यावजीविकबन्धनानि, पञ्जरबन्धनानि वा, स्वयूथात् निर्घाटनानि-निष्काशनानि, स्वकीयनिकायनिःकालनानीत्यर्थः, धमनानि महिष्यादीनां वायुपूरणानि, दोहनानि दुग्धानां, कुदण्डेन-बन्धन
SSSSSSSSSSSSSS
2 ॥२०॥