________________
विशेषेण गले-कण्ठे यानि बन्धनानि, वाटकेन वृत्या परिवारणानि-निराकरणानि यानि च, तथा जातानि पंकनिमजनानि कर्दम | प्रायःजले बोलनानि, वारिप्रवेशनानि-जलक्षेपाः तथा अवापातेसु गर्गपातेसु तथा उदक इत्येवंरूपेषु पतनेन निभङ्गो भञ्जनं गात्राणां अवपात निभङ्गः स च विषमात् पर्वतकण्टकादेनिपतनं दवामिज्वालाभिर्दहनं च एतानि आदिर्येषां वानि एतादृशानि दुःखानि प्राप्नुवन्ति इति योगः ५
एवं ते दुक्खसयसंपलित्ता नरगाओ आगया इहं सावसेसकम्मा तिरिक्खपंचेंदिएसु पाविति पावकारी कम्माणि, पमाय-राग-दोस-बहुसंचियाई अतीव अस्सायकलसाइं। ___एवमसुना प्रकारेण ते प्राणघातिनः दुःखशतसंप्रदीप्ताः-व्याकुलाः सन्तः नरकात् आगताः इह तिर्यग्लोके सावशेषकर्माणः । तिर्यग् पश्चेन्द्रियेषु प्राप्नुवन्ति । पापकारिणः कानि इत्याह-कर्माणि कर्मजन्यानि दुःखानीति भावः।
प्रमादः पंचधा यथा-मेझं विषय कसाया निद्दा विकहा इति, तथाऽष्टधा प्रमादः यथा-अन्नाण १ संसओ२ चेव । मिच्छानाणं ३ तहेव य । रागो ४ दोसो ५ महन्भंसो ६ धम्ममि य अणायरो ७ ॥१॥ अप्पसत्थाण जोगाणं ८ पमाओ होइ अट्टहा॥ प्रमादः-शुभकर्मणि आलसता, रागःप्राप्ताऽमाप्तेसु गृध्रतारूपः, द्वेषःप्राप्ताऽमाप्तेषु असूयाजनितः, तैः | प्रमादरागद्वेषैर्बहूनि यानि संचितानि उपार्जितानि तानि । अतीवाऽत्यर्थ असातेषु दुःखेषु मध्ये कर्कशानि-कठोराणि यानि तानि ।
भमर-मसग-मच्छिमाइएमु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिदियाण तहिं तहिं चेष अम्मण१ बाडी इति भाषा.