SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण ज्ञान वि० वृत्तिः ॥२१॥ मरणाणि अणुहवंता कालं संखिज्जं भमंति नेरइयसमाण तिव्वदुक्खा फरिसरसणघाणचक्खुसहिया । तथा भ्रमर-मशक - मक्षिकादिषु चतुरिन्द्रियाणां जातिषु नव कुलकोटिशतसहस्रेषु, - एवं घटनीयं शतसहस्रैर्लक्षः चतुरिन्द्रिय जातौ यानि कुलकोटिशतसहस्राणि तानि तेषु तथा च पुनः एव निश्चितं तत्रैव तत्रैव चतुरिन्द्रियजातौ इत्थर्थः, जन्ममरणानि अनुभवन्तः गमनागमनेन प्राप्नुवन्तः कियत्कालं यावत् इत्याह- संख्यातवर्षसहस्रलक्षणे भ्रमन्ति - पर्यटन्ति नारकसमानतीत्रदुःखाः स्पर्शनरसनघ्राण वक्षुः सहिता इन्द्रियचतुष्टयोपेताः चतुरिन्द्रिया इत्यर्थः । तव तेंदिए कुंधु - पिपीलिया - अंधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणगेहिं तेंदियाण तर्हि तर्हि चेव जम्मणमरणाणि अणुहवंता कालं संखेज्जगं भमंति नेरइयसमाणतिव्वदुक्खा परिसर सणघाणसंपउत्ता । तथैवेति-यथा चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु यातनां - पीडां अनुभवन्त इत्येवाऽऽह कुन्थुः - क्षुद्रजन्तुः, पिपीलिका - कीटिका, घृतेलिकादयः प्रतीताः, अन्धिका उपदेहिका, कर्णशृगाल्यादयः, इत्याद्यनेकेषु जातिषु अष्टकुलकोटिशतसहस्रेषु अष्टलक्षकुलकोटिष्वित्यर्थः, अन्यूनेषु संपूर्णेषु इत्यर्थः, एकमुक्तरीत्या त्रीन्द्रियेषु तस्यां जातौ जन्ममरणानि अनुभवन्तः कियत्कालं संख्यातवर्षसहस्र लक्षणं कायस्थित्या भ्रमन्ति नारकसमानतीत्रदुःखाः स्पर्शनरसनघ्राणसं प्रयुक्ताः मीलिताः । गंडूलय - जलूय - किमिय-चंदणग-मादिएसु य जातीकुल कोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेइंदियाणि तर्हि तहिं चैव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा परिसरसणसंपउत्ता । गण्डुलयं-उदरजवृद्धकृमयः तथा द्वीन्द्रियगमनमपि चतुरिन्द्रियवद् ज्ञेयं नवरं तदाऽऽह - जलुकाः, कृमयः क्षुद्रकीटाः, चन्दनकाः ( अधर्मद्वारे प्राणिवधकारकाः प्रेत्य तदवस्थाश्च सूत्र - ४ ॥२१॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy