________________
अक्षाः इत्येवमादिषु द्वीन्द्रियजातिकुलकोटिसहस्रेषु अन्यूनैः-सम्पूर्णैः सप्तभिः द्वीन्द्रियस्थानानि तस्यां तस्यां जातौ च पुनः एवममुना प्रकारेण जन्ममरणानि अनुभवन्तः, कियत्कालं यावत् संख्यातकवर्षसहस्रं यावत् पर्यटन्ति, नारकसमानतीव्रदुःखाः स्पर्शनरसनसंप्रयुक्ता इन्द्रियद्वयोपेतास्तथैव ।।
पत्ता एगिदियत्तणंपि य पुढवि-जल-जलण-मारुय-वणप्फति सुहुमबायरं च पजत्तमपजतं पत्तेयसरीर-1 णामसाहारणं च पत्तेयसरीरजीवेसु य तत्थवि कालमसंखेनं भमंति अणंतकालं च अणंतकाए, फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिटुं पावंति पुणो पुणो तहिं तहिं चेव परभवतरुगणगहणे ॥ .
न केवलं ते पञ्चेन्द्रियद्वीन्द्रियत्वं प्राप्ता किन्तु एकेन्द्रियत्वं प्राप्ता अपि तदाऽऽह-पृथवी-जल-ज्वलन-मारुत-वनस्पतीनां सम्ब. न्धि यत् एकेन्द्रियत्वं तत् कीदृशं ? सूक्ष्मनामकर्मोदयात् सूक्ष्मत्वं, बादरनामकर्मोदयात् वादरत्वं, पर्याप्तनामकर्मोदयात् पर्याप्त, अपर्याप्तनामकर्मोदयात् अपर्याप्त, प्रत्येकशरीरनामकर्मोदयात् प्रत्येकं, साधारणशरीरनामकर्मोदयात् साधारणं, चकारः समुच्चये, एवंविधं चेकेन्द्रियत्वं प्राप्ता जीवास्तेषु तत्र कियन्तं कालं कायस्थित्यां तिष्ठन्तीत्याह-तत्राऽसंख्यातकालं यावत् प्रत्येकशरीरेषु
भ्रमन्ति-पर्यटन्ति, सर्वासां जातीनां कुलकोटयस्ताश्चेमाः18 एगिदिएषु पंचसु, बारस सत्त तिग सत्त अट्ठवीसा य। विगलेसु सत्त अड नव, जल खह चउप्पय उरग भूयगे॥
अडतेरस बारस, दस दस नवगं नरामरे नरए । बारस छव्वीस पणवीस, हुंति कुलकोडी लक्खाई॥२॥ इति असंखोसप्पिणी उस्सप्पिणीओ, एगिदियाण य चउण्हं । ता चेवओ अणंता वर्णस्सइए उ बोधव्वा ।