________________
अधर्मद्वारे प्रश्नव्याक- साधारणशरीरेषु-अनन्तकाये अनन्तकालं पर्यटन्ति । स्पर्शनेन्द्रियभावं प्राप्ताः सन्तस्तत्र दुःखसमुदयं दुःखौघं इमं वक्ष्यमाणं
लपाणिवधरण ज्ञान प्राप्नुवन्तीति योगः । अनिष्ट-इच्छाप्रतिकूलं पुनः पुनस्तत्रैवेकेन्द्रियत्वे इत्यर्थः, किंभूते ? पर:-प्रकृष्टः सर्वोत्कृष्टकायस्थितिकत्वात्
कारकाः वि० वृत्तिः परभवोत्पत्तिस्थानं तरुगणैर्गहनं दुःखगाई यत्र तत् पाठान्तरे तरुग्रहणं गुणे वृक्षगुच्छगुल्मादिवृन्दं समूहो यत्र एकेन्द्रियत्वे
प्रत्य तद॥२२॥मा दुःखसमुदयमेवाऽऽह
वस्थाश्च कोदाल-कुलिय-दालण--सलिल--मलण-भण-रंभण-अणलाणिल-विविहसत्यघट्टण-परोप्पराभिहणणमारण-विराहणाणि य अकामकाइ परप्पओगोदीरणाहिय कजपओयणेहि य पेस्सपसुनिमित्त-ओसहाहारमाइ. एहिं उक्खणण-उक्कत्थण-पयण-कोण-पीसण-पिट्टण-भज्जण-गालण-आमोडण-सडण-फुडण-भजण-छेयण
-तच्छण-विहुँचण-पत्तझोडण-अग्गिदहणाइयाति। & कुद्दालो-लोहमयभूखनित्रं, कुलिक-हलं, दालणं विदारणं, सलिलस्याऽपि भूशस्त्रं मलनं मर्दनं, क्षोभणं-सञ्चलन, रुम्भणं-निरो
धनं, अग्निवायुप्रमुखविविधशस्त्रैः स्वकायपरकायभेदभिन्नैर्यत घट्टनं-संघट्टनं अनेन च परस्परं सर्वेषां दुःखमुक्तं परस्परं अभिहननंमारणं-हननं, विराधनं-विविधभेदः पीडोत्पादनं, तानि कीदृशानि ?
अकामकानि-अनभिलपणीयानि, परपयोगेन उदीरणाभिः-स्वध्यतिरिक्तजनदुःखोत्पादनाभिः निःप्रयोजनैः कार्यार्थाऽनादिभिः किमर्थ हन्यन्ते ? इत्याह
प्रेष्यकर्मकरपशुगवादिनिमित्तं च यानि औपपाहारादीनि तैः कृत्वा तदर्थ वा, उत्खननं-उत्पाटन, उत्कथनं त्वचाऽपनयनं, है पचनं-पाककरणं, कुट्टनं चूर्णनं, प्रेषणं घरट्टादिना दलनं, पिट्टनं-ताडनं, भजन-भ्राष्ट्रपचनं, गालन-छालनं, आमोटन-इषद्भञ्जनं,
|॥ २२