SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 55335555% शटन-स्वत एव विगडनं, स्फोटनं स्वत एव द्विधा भवनं, भञ्जनं-आमर्दनं, छेदन--द्विधा करणं, तक्षणं काष्ठादेरिव वास्यादिना ४ विलुंचनं लोमाद्यपनयनं, पत्रझोडनं तरुपान्तपल्लवफलादिपातनं, अग्निदहनादीनि तथा तैः कृत्वा दुःखान्येकेन्द्रियाणां भवतीति योगः । एकेन्द्रियाणां अधिकार निगमयन्नाह एवं ते भवपरंपरादुक्खसमणुबद्धा अडंति संसारबीहणकरे जीवा पाणाइवायनिरया अणंतकालं जे विय इह माणुसत्तणं आगया कहिं वि नरगा उव्वट्टिया अधन्ना तेविय दीसंति पायसो विकयविगलरूवा खुज्जा वडभाय वामणा य बहिरा काणा कुंटा पंगुला विगला य मूकायमंमणाय अंधयगा एगचक्खू विणिहयसंचिल्लया वाहिसरोगपीलिय-अप्पाउय-सत्थवज्झबाला कुलक्खणुक्किन्नदेहा दुब्बल-कुसंघयण-कुप्पमाण-कुसंठिया कुरुवा किविणा Mय हीणा होणसत्ता निचंसोक्खपरिवजिया असुहदुक्खभागी गरगाओ इहं सावसेसकम्मा उवद्या समाणा ॥ एवमुक्तक्रमेण नैकेन्द्रियाणां भवपरम्परासुखदुःखं तत् समनुबद्धूमवच्छिन्नं येषां ते तथा अटन्ति संसारे बीहनकरे-भयङ्करे ये जीवाः प्राणातिपातनिरताः अनन्तकालं यावत् प्राणविनाशकारिणः नरकादुदत्ताः इह मनुष्यगतिगता यादृशा भवन्ति तादृशा उच्यन्ते। __येऽपि च इह मर्त्यलोके मनुष्यत्वमागताः कथञ्चिन्महता कष्टेन नरकादुद्धृताः तेऽप्यधन्या दृश्यन्ते, प्रायसो ग्रहणेन तीर्थकरादिभिर्व्यभिचारपरिहारार्थ विकृतविकलरूपत्वमेव प्रपश्चयन्नाऽऽहकुब्जाः--चक्रजङ्घाः वटभाश्च-वक्र उपरि कायाः, वामना-अतिहस्वदेहाः, बधिराः कणेषु, काणा-दीपकाणाः, कुंटाः विकृत१ दीवाकाणो इति लोकभाषा.
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy