SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण ज्ञान वि० वृत्तिः ॥२३॥ हस्ताः, पङ्गुला:- पादहीनाः, विकलाः अपरिपूर्णदेहाः, मूका--वचनाऽसमर्थाः, कुत्रचित् अपि पुनः जलमूकाः जलपविष्टाश्च बुड अधर्मद्वारे बुड इत्येवंरूपेण ध्वनिर्येषां ते, मन्मनाः अस्फुटवचः, अन्धाः-चक्षुःरहिताः, एकाक्षाः सदीपचक्षुषः रोगाधैर्विनिहतचक्षुषः, संचि- माणिवधल्लका:-चिर्पटनेत्राः, व्याधिरोगपीडिता-अथवा विशिष्ट आधिभिः पीडिताः, अल्पायुषः, शस्त्रेण वध्याः, बाला-अज्ञानिनः, कुत्सित- कारकाः लक्षणैरुत्कीर्णोदेहो येषां ते, दुर्बलाः कृशाः, कुसंहनना-बलविकला, अतिहस्वा अतिदीर्घाः, कुप्रमाणाः, कुत्सितसंस्थानाः, कुरूपाः, प्रेत्य तद वास्थश्च कृपणा कदर्यात्तुच्छपकृतयः, अल्पसत्त्वाः, नित्यसौख्यपरिवर्जिताः, अशुभाऽनुबन्धी यत् दुःखं तत् भजन्ति ते नरकात् उद्धृत्ताः सू-४ सन्तः इह मनुष्यलोके दृश्यन्ते सावशेषकर्माणः यादृशं फलं ददाति तदाऽऽह एवं णरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पावंति अणताइं दुक्खाइं पावकारी एसोसो पाणवहस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महन्भयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुञ्चती, न य अवेदयित्ता अस्थि हु मोक्खोत्ति एवमासु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहइ पाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दोखुद्दो अणारिओ निग्घिणो निसंसो महन्भओ बीहणओ तासणओ अणज्जाओ उव्वेयणओ य णिरवयक्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भयपवड्ढओ मरणवेमणसो पढमं अहम्मदारं समतं ति बेमि ॥१॥ (सू०४) एवमुक्तमकारेण नरकतिर्यग्योनौ कुत्सितमानुषत्वं च हिंडमाणा:-अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि ते पापकारिणः पुरुषाः । एषः सः पाणिवधस्य फलविपाकः इह लौकिको मनुष्यभवाऽपेक्षया, पारलौकिको नरकगत्याद्याश्रित्य, Al॥२३॥ अल्पसुख:-कुत्सितेन्द्रियभोगसंपादनात्, अविद्यमानसुखः, नरकादिदुःखकारणत्वाद् बहुदुःखः, महाभयरूपः, बहुरजा-प्रभूत
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy