SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अधर्मद्वारे प्राणिव कारकाः प्रेत्य तदवस्थाश्च सूत्र-४ प्रश्नव्याक- परितापनास्तेषु अनुबद्धाः क्रोधवशेन अत्यन्तं निरन्तरं वेदना येषु तेषु, तथा यमस्य दक्षिण दिग्पालस्य ये पुरुषा अम्बादयोऽ- रण ज्ञान वि०वृत्तिः शष यमपुरुषास्त: सकुला ये तेषु ॥ ॥१५॥ तत्य य अन्तोमुहुत्तलडिभवपच्चएणं निव्वत्तेति उ ते सरीरं हुंडं बीभच्छदरिसणिज्जं बीहणगं अद्विण्हारुणहरोमवज्जियं असुभगं दुख्खविसह, तत्तो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति वेदणं असुहाए वेयणाए उज्जलबलविउल-कक्खड-खरफरुसपयंडा घोर-बीहणगदारुणाए, किं ते ॥ तत्र च उत्पत्तौ सत्यां अन्तर्मुहर्तस्य लब्धिक्रियलब्धिः भवमत्ययश्च भवलक्षणहेतुश्च, तेन कालप्रमाणमात्रेण निवर्तयन्ति कुर्वन्ति ते पापाः, पुनः शरीरं-बोंदी, हुंडं सर्वत्राऽलक्षणमयस्थिति अशुभं, वोभत्सदर्शनीयं दुर्दर्शनकं, भयजनकं, अस्थि-स्नायु* नख-रोमवर्जितं अशुभगंधं च, दुःखविषहं पाठान्तरेण अशुभं दुःखविषहं यत्तत्तथा तत्, ततः शरीरनिवर्त्तनाऽनन्तरं पर्याप्तमिन्द्रिय पर्याप्तिमानप्राणभाषामनःपर्याप्तिमुपगताः एतावता पञ्चेन्द्रियषट्पर्याप्तिभिः अष्टसमयमुहूर्तमानेन मुहूर्तमुहूर्त्तानन्तरं पर्याप्तिसम्पूर्ण |स्यात्, पर्याप्तं पृथग् पृथग परिमाणेन न तु देववत् भाषामनसोक्यकालमिति दर्शितम् , पञ्चेन्द्रियैर्वेदयन्ति किं ? दुःख कटु अशुभया वेदनया महाकुंभीपचनादीनि दुःखकारणानीति योगः, कीदृशी वेदना उज्ज्वला लेशमात्रमप्युना न बलवती-निवर्तयितुमशक्या विपुला-सर्वशरीरव्यापिनी कर्कशस्पर्शन प्रचण्डा जीवितक्षयकारिणी भयोत्पादकाः रुद्रा-भयोत्पादकाः दारुणा-भीषणाः वेदनाः | 18 वेदयन्ति, कि तेति तद्यथा __कंदुमहाकुंभिए पयण-पउलण-तवग-तलण-भट्ठभजणाणि य लोहकडाहुकड्ढणाणि य कोहबलिकरणकोह. ********* M॥१५॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy