SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ता, नरकेषु तिर्यक्षु च योनिः उत्पत्तित्वात् तां, आयुःक्षये च्युताः इतो मृताः सन्तः, अशुभकर्मबहुलाः, उत्पधन्ते, नरकेषु तिर्यक्षुहुलियं ति शीघ्र क्षेत्रवृत्तिभ्यां महत्सु महालयेषु, वज्रमयकुण्डया, रुन्दायां विस्तीर्णायां, निस्संधयो निर्विवराश्च, द्वारविरहिताःअद्वारकाः, निर्दिवभूमितलाश्च-कर्कशभूमयो ये नरकास्ते तथा खरामर्शाः कर्कशस्पर्शा विषमोन्नताः, नरकगृहसम्बन्धिनो ये चारकाः कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु तथा अतस्तेषु, तथा महोष्णा:-अत्युष्णाः, सदा मतप्ता नित्यतापा, दुर्गन्धा अशुभगन्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते येषु उद्विग्रीभूयते ते उद्वेगाः उद्वेगकारिणः, बीभत्सरौद्रदर्शनीया येषु ते, नित्य, हिम-शीतं तस्य पटलं-समुहस्ततोऽप्यधिक शीतला येषु तेषु नरकेषु, काल:-श्यामः अवभासः-प्रभा येषु ते, भयंकराः, गंभीरा:-अस्ताधाः तत एव लोमहर्षिणो भयकृद्रोमाञ्चजनका ये ते, निरभिरामेषु-अरमणीयेषु, निःमतिकारा अचिकित्स्या ये व्याधयः । कृष्ठायाः रोगा:-सथो जीवघातिनः जरा-क्योहानि तथा ज्वराःशुलादयः तैः पीडिता येते, इदं च नारकधर्माध्यारोपानारकधर्माणां विशेषणमुक्त, अतीव नित्यान्धकारेण तिमिश्रानिचया येषु तेषु अतएव, प्रतिभयं सर्वप्राणिनां भयं पेषु तेषु, व्यपगता-मष्टा ग्रहचन्द्रसूर्यनक्षत्रज्योतिष्केषु अत्र ज्योतिःशब्देन तारका गृह्यन्ते तेषु, मेदश्च शारीरधातुविशेषः वसा च शारीरस्नेहः मंसं-पिशितं तेषां यस्पटलं-वृन्द पोच्चदंति अनिविडं पूयरुधिराभ्यां-पकरक्तशोणिताभ्यां उत्कीर्ण-मिश्रित विलीन जुगुप्सित-चिकणं आश्लेषवत्रसिकं, ध्यापन-विनष्ट कुथित-शटित चिक्खल्लमलिनत्वेन लपलपायमानः कर्दमो येषु तेषु, कुकूलानल:-कारीपानिः प्रदीप्ताऽऽतप्तमाना या ज्वाला मुर्मुरः स्फुलिङ्गानि मानिकणिका भस्मामिः, असिक्षुरकरपत्राणां धारा येषु ते, निशितास्तीक्ष्णाः वृश्चिकदंशस्य विनिर्गतेनचिनिपातेन एभिः उपमीयन्ते इति तारशः स्पर्को अत्यन्त दुःखेन सचन्ते येते तेषु नरकेषु, अत्राणाः, अशरणाः, कटुकदुःख
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy