________________
ता, नरकेषु तिर्यक्षु च योनिः उत्पत्तित्वात् तां, आयुःक्षये च्युताः इतो मृताः सन्तः, अशुभकर्मबहुलाः, उत्पधन्ते, नरकेषु तिर्यक्षुहुलियं ति शीघ्र क्षेत्रवृत्तिभ्यां महत्सु महालयेषु, वज्रमयकुण्डया, रुन्दायां विस्तीर्णायां, निस्संधयो निर्विवराश्च, द्वारविरहिताःअद्वारकाः, निर्दिवभूमितलाश्च-कर्कशभूमयो ये नरकास्ते तथा खरामर्शाः कर्कशस्पर्शा विषमोन्नताः, नरकगृहसम्बन्धिनो ये चारकाः कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु तथा अतस्तेषु, तथा महोष्णा:-अत्युष्णाः, सदा मतप्ता नित्यतापा, दुर्गन्धा अशुभगन्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते येषु उद्विग्रीभूयते ते उद्वेगाः उद्वेगकारिणः, बीभत्सरौद्रदर्शनीया येषु ते, नित्य, हिम-शीतं तस्य पटलं-समुहस्ततोऽप्यधिक शीतला येषु तेषु नरकेषु, काल:-श्यामः अवभासः-प्रभा येषु ते, भयंकराः, गंभीरा:-अस्ताधाः तत एव लोमहर्षिणो भयकृद्रोमाञ्चजनका ये ते, निरभिरामेषु-अरमणीयेषु, निःमतिकारा अचिकित्स्या ये व्याधयः । कृष्ठायाः रोगा:-सथो जीवघातिनः जरा-क्योहानि तथा ज्वराःशुलादयः तैः पीडिता येते, इदं च नारकधर्माध्यारोपानारकधर्माणां विशेषणमुक्त, अतीव नित्यान्धकारेण तिमिश्रानिचया येषु तेषु अतएव, प्रतिभयं सर्वप्राणिनां भयं पेषु तेषु, व्यपगता-मष्टा ग्रहचन्द्रसूर्यनक्षत्रज्योतिष्केषु अत्र ज्योतिःशब्देन तारका गृह्यन्ते तेषु, मेदश्च शारीरधातुविशेषः वसा च शारीरस्नेहः मंसं-पिशितं तेषां यस्पटलं-वृन्द पोच्चदंति अनिविडं पूयरुधिराभ्यां-पकरक्तशोणिताभ्यां उत्कीर्ण-मिश्रित विलीन जुगुप्सित-चिकणं आश्लेषवत्रसिकं, ध्यापन-विनष्ट कुथित-शटित चिक्खल्लमलिनत्वेन लपलपायमानः कर्दमो येषु तेषु, कुकूलानल:-कारीपानिः प्रदीप्ताऽऽतप्तमाना या ज्वाला मुर्मुरः स्फुलिङ्गानि मानिकणिका भस्मामिः, असिक्षुरकरपत्राणां धारा येषु ते, निशितास्तीक्ष्णाः वृश्चिकदंशस्य विनिर्गतेनचिनिपातेन एभिः उपमीयन्ते इति तारशः स्पर्को अत्यन्त दुःखेन सचन्ते येते तेषु नरकेषु, अत्राणाः, अशरणाः, कटुकदुःख