________________
प्रश्नव्याक
रण ज्ञान
वि० वृत्ति
॥१४॥
वा दृष्ट्वा मुखमिति मन्यमानाः, बहुमका-घातरूपं करण - कारापणे तुष्टिवन्तः, ये प्राणवधं कुर्वन्ति ते प्रतिपादिताः ॥ इदानीं यादृशः फलं प्राणिवधो ददातिः एतदुच्यते-
तस्य पावस फलविधानं अयाणमाणा वडूंति महन्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणि, इओ आउक्खए चुया असुभकम्मबहुला उववज्जैति नरए हुलियं महालएसु वयसमयकुड - रुष्ट - निस्संधि - दारविरहिय - निम्मद्दव - भूमितल - खरामरिस - विसमणिरयघरचारएसुं महोसिण-सयापतल - दुग्गंध विस्स- उध्वेयजणगेसु बीभच्छदरिसणिज्जेसु व नियं हिमपडलसीय लेसु कालोभा से य भीम iiteलोमहरिसणेसु गिरभिरामेसु निप्पडियारबाहि रोगजरापीलिएसु अतीष निबंधयारतिमिस्सेछु पतिभएस ववगयगह--चंद्र- सूर-णक्खात जोइसेस मेय-- वसा-- मंसपडल-पोचड-पू--रुहिरुक्किण्ण- चिलीण - चिक्कण-रसिया वाण्णकुहियचिखलकहमेस कुकूलानल--पलिप्तजालमुम्मुर असिक्खुरकरवन्तधारासु निसियविच्छुकनिवातोयम-फरिस अतिदुस्सहेसु य अन्ताणा असरणा कडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेषु ॥
तस्य पापस्य - प्राणिवधरूपस्य फलविपाकं वृक्षस्य साध्यं फलमिव विपाकः कर्मणामुदयः तं फलविपाक अजानन्तः वृद्धिं नयन्ति - वर्द्धयन्ति नरकतिर्यग्योनिमिति योगः, तद्दृद्धिश्च पुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, अतः कारणात् महद्भयं अविश्राम वेदनां- विश्रान्तरहिताऽसात वेदनां दीर्घकालं यावत् बहुभिर्दुःखैः शारीरमानसैर्या संकटा-संकुला यासां
अधर्मद्वारे प्राणिवधकारकाः
प्रेत्य तद
वस्थाश्च
सू-४
॥१४॥