SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ चर्ममयी सर्वतनुः [ चमाचडीति भाषा, ] महावल्गुलिकाः विततपक्षिणः, समुद्पक्षिणश्च मनुष्यक्षेत्रबहिर्वर्तिनः, खचरविधानाः, कृतानि पूर्वोक्तानि इत्येवमादीनि नामानि प्रतिघ्नन्ति ___जलथलखगचारिणो उ पंचिदिए पसुगणे वियतियचउरिदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले । वराए हणंति बहुसंकिलिट्ठकम्मा ॥५॥ जलस्थलखचारिणः। पञ्चेन्द्रियपशुगणानुपलक्षणात् द्वीन्द्रियकृमि-गण्डोल-जलौक-पृतरक-वालक-मङ्गलामातृवहाप्रभृतिषु स्पर्शन-रसनरूपद्वीन्द्रियेषु, त्रीन्द्रियस्पर्शनरसनघ्राणरूपेषु मत्कुण-युका-लिक्षा-पिपीलिकोपदेहिका-श्रृङ्गालीप्रभृतिषु, स्पर्शन रसन-प्राण-चक्षुरूपेषु चतुरिन्द्रियेषु भ्रमर-मक्षिका-पतङ्गिका-अन्धिका-तीड-दंश-मशक-वृश्चिकमभृतिषु विविधजातिषु 8 पाणिषु, कीदृशान् जीवान् ? मियं वल्लभं जीवितं प्राणधारणं येषां ते, मरणस्य दुःखस्य वा प्रतिकूला वा ये ते तान्, वरं निरन्तराचरणतया प्रधानं अकं-दुःखं येषां ते वराकाः तान् वराकान्-दीनान् नन्ति--विनाशयन्ति, बहुसंक्लिष्टकर्माणः सत्त्वा ये AM भवन्ति ते तान् पूर्वोक्तान् जन्तून विनाशयन्तीत्यर्थः। इमेहिं विविहेहिं कारणेहिं, किं ते?, चम्म-वसा-मंस-मेय-सोणिय-जग-फिप्फिस-मत्थुलुंग-हिययंतपित्तफोफसं-दं तहा अद्विमिंज-मह-नयण-कण्णण्हारुणि-नक्क-धमणि-सिंग-दाढि-पिच्छ-विस-विसाणवालहेउ-18 हिंसंति य भमरमधुकरगणे रसेसु गिद्धा तहेव, तेइंदिए सरीरोवकरणट्ठयाए किंचणे दिए बहवे वत्थो हरपरिमंडणवा ॥ ६-७॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy