________________
प्रश्नव्याक- एभिः-वक्ष्यमाणैर्विविधैः-विचित्रः, कारणैः-प्रयोजनैः कृत्वा किं तत्मयोजनं? चर्म-त्वक, वसा-शारीरस्नेहविशेषः, मांसं
IM आश्रवे रण ज्ञान / पलं कठिनरुधिरं, मेदो-देहधातुविशेषः, शोणित-रुधिरं, यकृत-दक्षिणकुक्षौ मांसग्रन्थिः,फिप्फसं-उदरमध्यावयवविशेषः, मस्तक
विध्यवधकवि० वृत्तिः ।
योजनानि मांसं मैच्छुलुङ्गकः [ भेजो' इति भाषा पीहो-पेटुची पितुंडादिभाषा] हृदयमांस, अन्त्राणि [ 'आंतरडा भाषा, फोफसं शरीरावयव॥९॥
विशेषः इत्याद्यर्थ हिंसन्ति, दन्ताः दशनास्तेषां अर्थाय, अस्थिमज्जाथै, नखार्थ, नयनानि लोचनानि तदर्थ, कर्णार्थ, स्नायु | स्नसा तदर्थ, नक्र-नासिका धमन्यो-नाडयः श्रृ-विषाणं दंष्टा-अन्त्यदन्ताः पिच्छं-पत्रं विषं-कालकूटादि विषाण-हस्तिदन्तः वाला:-केशा एतेषां हेतुप्रयोजनार्थ हिंसन्ति नन्ति ।
भ्रमराः कृष्णाः मधुकराः भ्रमराः तेषां गणाः समुहाः तान् हन्तीति योगः रसेषु गृध्रा मधु गृह्णार्थमित्यर्थः। तथैव तद्वत त्रीन्द्रियादीन्-यूकामत्कूणादीन शरीरस्य उपकारार्थ अथवा शरीरं उपकरणं संस्कारसंधानाद्यर्थ वा, तान् किंभूतान् ? कृपणान् कृपास्पदीभूतान् दीन्द्रियादीन् हन्ति बहून्-प्रचूरान् । वस्त्रं उहरत्ति उपगृहाणि आश्रयविशेषः तेषां परिमण्डनं-अलंकरणं | वस्त्रादीनां, रञ्जनं गृहादीनां, शङ्ख-शुक्तिचूर्णादिमिर्धवलनं तदर्थ वा । तत्र वस्त्रार्थ पट्टसूत्रसंपादने कृम्यादीनां हिंसा, मृतिका| जलादिद्रव्येषु पुतरकादीनां घातः। | अण्णेहि य एवमाइएहिं बहहिं कारणशतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तस्से य अण्णे तदस्सिए चेव तणुसरीरे समारंभति। अत्ताणे, असरणे, अणाहे, अबंधवे, कम्मनिगडबद्धे, अकुसलपरिणाममंदबुद्धिजणदुन्विजाणए, पुढविमए, पुढविसंसिए, जलमए, जलगए, अणलाणिलतणवणस्सइग