SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ C+C+CCCCESAK4 णनिस्सिए य तम्मयतजिए चेव तदाहारे तप्परिणयवण्णगंधरसफासबोंदिरूवे अचक्खुसेय चक्खुसे यतसकाइए असंखे थावरकाए य सुहुमवायरपत्तेयसरीरनामसाधारणे अणंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते ?, ॥८॥ अन्यैः एवमादीभिः बहुभिः कारणशतैः अबुधा-मूर्खा अविवेकिनः इह-जीवलोके हिंसन्ति-विनाशयन्ति नन्ति सान् माणान् । तथा इमान्-प्रत्यक्षादीन् इमे एकेन्द्रियादीन् पृथिव्यादीकान् वराकान्-तपस्विन अकामक्लिष्टसहकान् त्रसान् , अन्यान् तदाश्रितान् च पुनः तनिष्टां प्राप्तान , चेव-निश्चितं, किंभूतान् ? तनुः कृशं शरीरं येषां ते तान् समारम्भन्ते-घातमारम्भन्ते किंभूतान् ? अत्राणान्-अनर्थप्रतिघातकाभावात् , अर्थ प्रति प्रापकाभावात् अशरणानित्यर्थः, अत्राणान्-स्वयं रक्षितु मशक्यान् , परैरक्षितुमशक्या अशरणा इत्यपि अत एव अनाथान्-योगक्षेमकारि-नायकाऽभावात् , अत एव अबान्धवान्-स्वजनसंपाधकार्याऽभावात्, तत एव कर्मभिः कर्माण्येव वा बद्धानि-निगडानि येषां ते तान्, दयारहितत्वेनाऽकुशलपरिणामान्, मिथ्यात्वोदयात् यो जनो-लोको मन्दबुद्धिलोकस्तेन दुर्विज्ञेयाः ज्ञातुमशक्या ये ते तान्, पृथिवीमयान् पृथिवीकायिकान् , पृथिवीसंश्रितान् अलसादित्रसान् , एवं जलमयान् , जलगतान् पूतरकादीन, अनलस्तेज:कायः, अनिलो वायुकायः, तृणं-वनस्पतिगणो-चादरवनस्पतीनां समुदायः, एतनिश्रितान् च एतदुपजीविकान् सान् इति हृदयं । तेषामेवानिलाऽनलतृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेव योनिकास्तद्यो| निका एव ते पृथिव्यादय एव आधारोयेषां ते तान् , तथा तदेव आहारो येषां ते तान् , तेषां एव परिणता-बद्धा वर्णगन्धरसस्पर्शः
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy