SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ M करक-चोरल्ल-सेण-वायस-विहग-सेण-सिण-चास-वग्गुलि-चम्मडिल-विततपक्खी-समुग्गपक्ली-खयर | आश्रवे विध्यवधकरण ज्ञान विहाणा कएय एवमादी॥४॥ उपयोजनानि वि० वृत्ति कादम्बाः हंसविशेषाः, बकाः प्रतीताः,बलाकाः शुक्लपक्षिणः, सारसाः ['सारसडां' इति लोकभाषायां] आडा [आडि'इति भाषा] ॥८॥४सेतीका जलपक्षिणः, कुललाः रक्तचरणहंसाः, वंजुलाः खंजनाः, पारिप्लवाः चपलजातीयाः, कीराःशुकाः, शकुनिका तितरणाः, दीपिकाः [देवीति भाषा, हंसाः श्वेतपक्षाः,धृतराष्ट्राः कृष्णचञ्चुहंसाः, पवभासाः कृष्णाननाः, कुटीक्रोशाः शकुनाः सामान्यपक्षिणः, क्रौञ्चाः क्रोश्चपक्षिविशेषाः, दगतुण्डा जलकुर्कटी, टेलिका लगा जैलचरविशेषाः ['काङ्कणियारा' इति भाषा,] शुंचीमुखी 'सुघरीति' लोकभाषा, ] कपिलाः कारंडवाः जलचरविशेषाः, पिङ्गलाः पक्षिविशेषाः, काकाः पर्वतीयाः, करण्डकाः [ 'बतक' 1 इति भाषायां,] चक्रवाकाः, उत्क्रोशाः पक्षिविशेषाः, गरुलाः गुरुडजातीयाः, पिङ्गुलाः रक्तशुकाः, शुकाः रक्ततुण्डाः, बर्हिणो मयूराः, है मैंदनसालिका ['मीनां' इति भाषा, नंदीमुखाः तज्जातीया, नन्दमानकाःद्वयङ्गुलप्रमाणशरीराः भूमिवर्तिनः, कोरकाः कोणालकाः, भृङ्गारिकाः सारिकाजातयः, कोणालाः चतुरस्राकाराः, जीवजीवाश्चकोराः तैत्तिराःवर्तकाः एते सर्वेऽपि लावकाः एकजातीयाः, परपक्षचरणादिभेदकृतो ज्ञेयाः, लोके ['लावडां' 'होला' 'कमेडी' इति भाषाः, कपिञ्जलाः, कपोताः पारावताः [ पारेवा' इति भाषा,] चटकाः, डिंकाः पानीयचारिणः, कुर्कटकाः, मसरमयूरकलापरहिताः मयूरविशेषाः, चतुरगचकोराः हयपौंडरीकादयः सर्वेऽपि हृदनीरवर्तिनो जलचरविशेषाः, करकाः द्रहोद्भवाः, चीरिलिकाः पक्षिविशेषाः, श्येनाः गृध्राः, वायसाः काकाः, विहगाः पक्षिणः, श्येनाः सिञ्चानकाः, शंकुनी ['काचली' इति भाषाः,] चासाः प्रतीताः, वैल्गुलिकाः चर्मचटिकाः [वडवागुलि लोकभाषा,] ॥ ८
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy