SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ *** व सर्पविशेषाः तत्राऽऽसालिका यच्छरीरं द्वादशयोजनप्रमाणं उत्कर्षतो भवति क्षयकाले च महानगरे स्कन्धावारादीनां मध्ये उत्पद्यन्ते आसालिका द्वीन्द्रिया अप्युक्ता सन्ति ते चाऽन्ये इति ज्ञेयं । महोरगा मनुष्यक्षेत्रबहि विनो सहस्रयोजनप्रमाणानि विविधप्रकाराणि उरगनामानि कृतानि इत्यादीनि । छारल-सरंब-सेहसल्लग-गोधा-उंदर-उल-सरड-जाहग-मंगुस--खाडहिल--चाउप्पाइया-घिरोलियासिरीसिव-गणे य एवमादी ॥३॥ ___क्षारलाः-भुजपरिसर्पविशेषाः, शरम्बास्त एव सेही जाहकाः, [सेहला इति भाषा,] सैल्लकाः [ 'सीसोलिया' इति भाषा] गोधा [ गोह' इति लोकभाषा) । उन्दराः मूषकाः, नेकुलाः ['नउलीया' इति लोकभाषा] शरटाः कैलशाः ['काकेंडा' इति लोकभाषा । कण्टकावृतशरीराः जाहकाः, मंगुसास्तज्जतीयाः, कृष्णशुक्लपट्टाङ्कितरेखाः ['खसखली' इति भाषा चातुष्पादिका18 स्तज्जातीया एव, गृहगोधा ['घीरोली' इति भाषा,] । सरिसृपगणः भुजपरिसर्पाः, इत्याद्यनेकभुजपरिसर्पजातयः । ६ कादंबक-बक-बलाहक-सारस-आडा-सेतीय-कुलल-वंजुल-पारिप्पव-कीर-सउण-दीविय-(पीपीलिय) हंस-धत्तरिट-पवभास-कुलीकोस-कोंच-दगतुंड-डेणियालग-सुचीमुह-कविल-पिंगल-कागकारंडग-चक्कवागउकोस-गरुड-पिंगुल-सुय-बरहिण-मयणसाल-नंदीमुह-नंदमाणग-कोरंग-भिंगारग-कोणालग-जीवजीवकतित्तिर-वग-लावग-कपिजलक-कवोतक-पारेवग-चटग-ढिंक-कुकुड-रमसर-मयूरग-चउरग-हयपोंडरिय ***
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy