SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 1. हुणं पत्रादि मुख-आस्यं करतलं हस्तं तस्मात् सर्गजातमित्यर्थः, पत्रं वृक्षादीनां पर्ण, वस्त्रं अंशुकाचलं, इत्यादिभिर्वातोदीरणैः आश्रवे रण ज्ञान वायुकायिकान् विनाशयन्ति ॥ है वध्यवधकवि० वृत्तिः अगार-परिया [डिया र-भक्ख-भोयण-सयणासण-फलक-मुसल-उखल-तत-विततातोद्य-वहणवाहण- योजनानि ॥ ११ ॥8/ मंडव-विविहभवण-तोरण-विटंग-देवकुल-जालय-द्धचंद-निज्जुहग-चंदसालिय-वेतिय-णिस्सेणि-दोणि चंगेरी-खील-मंडक-सभा-पवा-वसह-गंध-मल्लाणुलेवणं-घर-जुय-नंगल-मेइय-कुलिय-संदण-सीया-रहसगड-जाणजोग्ग-अटालग-चरिअ-दार-गोपुर-फलिय-जंत-सूलिया-लउड-मुसंढि-सयग्घी-यहुपहरणा-वरणुवक्खराण-कए, अण्णेहिं य एवमाइएहिं बहुहिं कारणसएहिं हिंसन्ति ते तरुगणाभणिताभणिएय एवमादी ॥१३॥ | आगारं गेहं, परिचारोवृत्तिः खङ्गादि क्रोशोवा, भक्ष्याणि मोदकादीनि, भोजनानि ओदनानि, शयनानि शय्याऽऽसनानि, भद्रासनादीनि, फलकानि अवष्टम्भदानादिनिमित्तानि, मुशलानि उदूखलादीनि, उखलेत्ति तदाधारणस्तरमयानि काष्ठमयानिवा, ततानि वीणादीनि, विततानि पटहादीनि, आतोद्यानि वादित्राणि विशेषाणि, वहनानि यानपात्राणि, वाहनानि शकटादीनि, मण्डपाः प्रतीताः, [ मांडवा ] विविधानि चतुःशालादीनि भवनानि, तोरणानि द्वारशोभाकारकानि, विटङ्कः कपोतपाली ['छाजा' इति भाषा, ] देवकुलं क्षेत्राधिष्टाप्रमुखाणां, जालकं छिद्रयुक्तो गृहावयवः, अर्द्धचन्द्रः सोपानजातिविशेषः, नियुह द्वारोपरिवर्ति निर्गतदारु अन्तरङ्ग [ 'मथाला' इति भाषा, ] चन्द्रशाला गृहोपरिबद्धभूमिः, [' अटालीति' भाषा, वेदिकाः चत्वराः, निश्रेणिः अवतरणी ['नीसरणी' भाषा, द्रोणी नावा, चंगेरी महती काष्ठनावा, [गलेन्तगरा छकोटी इति भाषा, कील:
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy