SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ | रोमरहियवदृसंठियअजहन्नपसत्थलक्षण-अकोप्पजंघजुयला, सुणिम्मितसुनिगूढजाणू-मंसलपसत्थसुबद्धसंधी, प्रश्न व्याक अधर्मद्वारे कयलीखंभातिरेकसंठिय-निव्वणसुकुमालमउयकोमल-अविरलसमसहितसुजायवट्टमाणपीवरनिरन्तरोरू अरण ज्ञान |माण्डलिक वि० वृत्तिः । हावयवीइपट्ठसंठियपसत्थविच्छिन्नपिहुलसोणी, वयणायामप्पमाणदुगुणिय-विसालमंसलसुबद्धजहणवरधा-18/देवकुरुत्तर रिणीओ, बजविराइयपसत्थलक्खणनिरोदरीओ, तिवलिवलियतणुनमियमज्झियाओ, उज्जुयसमसहिय-जच. वर्णनं ॥८२॥ सू-१५ ऋजवः-सरलाः मृदुकाः-कोमलाः पीवरा:-पुष्टाः अविरला:-धनाः सुसंहता-अङ्गुलयः पादाङ्गुलयो यासां ताः तथा, अभिव्याप्य उन्नता रतिदाः-सुखदा रचिता वा तलिनाः-प्रतलाः ताम्रा-आरक्ताः, शूचयः-पवित्राः, स्निग्धाः नखाः अङ्गुलीषु यासां ताः। तथा रोमरहितं छत्रवत् संस्थितं उन्नतं वर्तुलं अजघन्यं एतावता उत्तम-प्रशस्तं लक्षगप्रधानमाङ्गल्यचिन्हें यस्मिन् तत् । अकोप्यं-अद्वेष्यं | दृश्यजनानां रमणीयजङ्घायुगलं उरुद्वयं यासां तास्तथा । सुनिमितौ-सुन्यस्तौ निगूढौ-गुप्तौ जान्वौ मांसलौ-मांसोपचितौ प्रशस्तौ सुबद्धौ स्नायुभिः सन्धी-सन्धाने यासां तास्तथा । कदलीस्तम्भादपि अतिरेकेण-अतिशयेन संस्थिते-सम्यक्तया स्थिते| स्थापिते निवणे-व्रणरहिते अच्छिद्रे सुकुमालमृदुकोमले अत्यर्थ अविरले--परस्परं मिलिते समे-प्रमाणसहिते तुल्ये वत्तुले| गोपुच्छाकारवत् वृत्तानुपूर्व पीवरे निरन्तरे निर्विशेषे उरू उपरितनजङ्घ यास तास्तथा। अष्टापदस्य-द्युतविशेषस्य वीचयस्त-16 रङ्गाः पाशका-कर्षणहर्षाऽतिरेकी रेखा तत्प्रधानं यत्फलक-पट्टकं तत् संस्थिता प्रशस्ता विस्तीर्णा श्रोणिः-कटी यासां तास्तथा। वदनायामप्रमाणस्य मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं चतुर्विंशत्यङ्गुलमित्यर्थः, विशालं विस्तीर्ण मांसलं-सुबद्धं उपचितं श्लयं यत् ॥८२॥ जघनं कटेरग्रभागस्तं धारयति ताः। वज्रमध्यवत् विराजितं-शोभमानं प्रशस्तं लक्षणं निरुदरं-क्षामं उदरं यासां तास्ताः, तिसृभिर्व RECASSACROSASRESEARCASS
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy