________________
E AR
CASSACREAS
ससुरभिवयणा, अणुलोमवाउवेगा, अवदायनिद्धकाला, विग्गहियउन्नयकुच्छी, अमयरसफलाहारा, तिगाउयसमूसिया, तिपलिओवमट्टितीका, तिन्नि य पलिओवमाई परमाउं पालयित्ता तेवि उवणमंति मरणधम्म अवितित्ता कामाणं ।
पमयावि य तेसिं होति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता, अतिकतविसप्पमाणमउयसुकुमालकुम्मसंठियविसिट्ठचलणा, उज्जुमउयपीवरसुसाहतंगुलीओ, अन्भुन्नतरतिततलिणतंबसुइनिद्धनखा, | येषां ते तथा । अनुलोमो-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगः शरीरसमीरणजवो येषां ते तथा, अवदाता-गौराः स्निग्धशा श्याममूईजाः विग्रह-शरीरं तस्यानुरूपी विग्रहिको उन्नतौ तुङ्गो पीनौ कुक्षी उदरदेशौ येषां ते तथा, अमृतस्येव रसो येषां ते तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता तथा ता उन्नताः, त्रिपल्योपमस्थितिका:-त्रिणि पल्योपमानि परमं आयुर्जीवितं पालयित्वा एतादृशाः युगलिकनराः, ते अपि समुच्चयार्थे प्राप्नुवन्ति मरणधर्म, अतृप्ताः कामानां ।
प्रमदा अपि-स्त्रियोऽपि तेषां भवन्ति ता अपि कीदृश्यः यानि विशेषणानि वज्रऋषभनाराचसंघयणादीनि तान्यपि तथैव परं तासु श्यामासु स्त्रीषु याः सर्वाङ्गसौन्दर्यभाजः, प्रधानमहिलागुणैर्युक्ताश्चतुःषष्टिकलादिभिर्वा हावभावविलासविभ्रमादिभिः
लीला-विलासो विच्छित्तिचिब्बोकः किल किंचितं । मोहायितं कुद्दमितं ललितं विहृतं तथा ॥१॥ विभ्रमश्चे त्यलङ्काराः स्त्रीणां स्वाभाविका दश इत्यादि ग्रन्थान्तराद् ज्ञेयाः। अतिक्रान्तौ-अतिरमणीयौ विशिष्टस्वप्रमाणौ अथवा विसर्पन्तौ संचरन्तौ-मृदूना वस्तूनां मध्ये अपि अतिसुकुमालौ कूर्मवत् उन्नतत्वेन संस्थितौ विशिष्टौ मनोज्ञौ चलनौ पादौ यासां ताः तथा।