________________
णगुणोववेया, पसत्थवत्तीसलक्खणधरा, हंसस्सरा, कुंचस्सरा, दुंदुभिस्सरा,सीहस्सरा, उज्ज(ओघ)सरा, मेघसरा, प्रश्न व्याक-४
अधर्मद्वारे रण ज्ञान
सुस्सरा, सुसरनिग्घोसा, वज़रिसहनारायसंघयणा, समचउरंससंठाणसंठिया, छायाउज्जोवियंगमंगा छवी [पस- माण्डालक वि० वृत्तिः । त्थच्छवी] निरातंका, कंकग्गहणी, कवोतपविसपरिणामा, सउणिपोसपिटुंतरोरुपरिणया,पउमुप्पलसरिसगंधुस्सा- देवकुरूत्तर
वर्णनं | सुजात-सुविभक्तसङ्गताङ्गाः। लक्षणव्यञ्जनगुणोपपेताः द्वात्रिंशल्लक्षणधराः, हंसस्येव स्वरः-शब्दो येषां ते तथा स्निग्धत्वात् , |8| ॥८॥
सू-१५ | क्रौञ्चस्येव खराः-सूक्ष्ममृदुत्वात्, दुन्दुभिवत्-स्वरा गम्भीरत्वात् , सिंहस्वरा-निरन्तरताहग्भावशब्दा न तु खरवत् हीनशब्दाः । ओघ| स्वरा अत्रुटिताः शब्दाः, मेघवत्स्वराः, सुखराः कर्णयोः सुखत्वात् सुस्वरो आदेयः निर्घोषः शब्दो येषां ते तथा, वज्रर्षभनाराचसंहननं १ | अस्थिनिचयो येषां ते तथा । तत्र "रिषहो उ होइ पट्टो वजं पुण कीलिया वियाणाहि, उभओ मकडबंधो नारायं तं | वियाणाहि॥१॥ समचतुरस्रसंस्थानसंस्थिताः तत्र उर्ध्व अधःकाययोः अंसजान्वोदक्षिणतो वामतो वामतो वा दक्षिणे, पर्यस्तिका निला-14 उभागे समत्वं चतुरस्रमुच्यते, छायया-कान्त्या उद्योतितांङ्गोपाङ्गाः, छवित्ति-प्रशस्तत्वचः, निरातङ्का:-नीरोगाः, कङ्कस्य-पक्षिविशेष| स्येव आहारग्रहणं येषां ते अल्पाहारेण सन्तुष्टा इत्यर्थः । कपोतानां-पक्षिविशेषाणां परिणामो इति प्रतिश्रुतिर्येषां ते साशंका एव वर्तन्ते | मन्दकषायत्वात् , शकुनिः-पक्षिणीरिव तस्याः पोसंति-आपनमार्ग तद्वत् पुरीपोत्सर्गे निर्लेपा इत्यर्थः, पृष्टं अन्तरं पार्श्वदेशं उरू च जङ्घास्तेषु परिणताः-परिपक्वा इत्यर्थः । पद्म-कमलं उत्पलं-नीलोत्पलं तत्सदृशो गन्धो यस्य स तथा तेन श्वासेन सुरभि-सुगन्धि वदनं
॥८ ॥ १ ऋभस्तु भवति पट्टो वजं पुनः किलिकां विजानाहि । उभयतो मर्कटबन्धो नाराचं तद् विजानीहि ॥१॥ २ ०स्यैव ग्रहणी गुदा-1 शयो नीरोगवर्चस्कतया येषां ते तथा अथवा ३ अहार परिणति येषां ते तथा कपोताना हि पाषाणा अपि जीर्यन्ति.
RrICRO
SRAELECRUSSRUSHESED