________________
| कथालेशः॥
___तथा पद्मावतीकृते संग्रामोऽभूत् , अत्रैवाऽरिष्ठनगरे राममातुलस्य हिरण्यनामाभिधाननृपस्य दुहिता पद्मावती जाता, तस्याश्च | स्वयंवरमुपश्रुत्य रामकेशवादयोऽन्ये च युवराजकुमारास्तत्राऽऽयाताः ततश्च
पुएइ भाइणिजे विहीए सो तत्थ रामगोविन्दा | रेवगनामो जिट्ठो भाया य हिरण्णनाभस्स ॥१॥ पिउणा सह पब्वइओ, सो तित्थ नमिजिणस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बन्धुमई ॥२ दुहियाओ पढम चिय, दिनाओ आसि तेण रामस्स । तत्थ य सयंवरंमी, सब्वेसि नरवरिंदाणं ॥३॥ पुरओ च्चिय तं गेण्हई आहव कुशलाण कण्णगं कण्हो । जायं च पत्थिवेहिं जुझं सह जायवाणउलं ॥४॥ सव्वत्तो विद्दविओ मुहत्तमित्तेण सव्वनरनाहो । रामो कण्णचउक्क, हरीवि पउमावई कन्नं ॥५॥ गहिउं ताहिं समेया समागया निययपुरे सब्वेत्ति, इति पद्मावत्या कृते संग्रामः इति कथालेशः॥ तारायाः कृते पूजयति भागिनेयौ, विधिना स तत्र रामगोविन्दौ । रैवतनामा ज्येष्ठो, भ्राता च हिरण्यनाभस्य ॥१॥ पित्रा सह प्रवजितः, स तत्र नमिजिनस्य (तीर्थे) गतमोहः । तस्य च रैवतनाम्नी, रामा सीमा च बन्धुमती ॥२॥ दुहितरः प्रथममेव दत्ता आसन् तेन रामाय । तत्र च स्वयंवरे सर्वेषां नरवरेन्द्राणाम् ॥३॥ पुरत एव तां गृह्णाति युद्धकुशलानां कन्यकां कृष्णः । जातं च पार्थिवैयुद्धं सह यादवानामतुलम् ॥४॥ सर्वतो विद्रतो मुहूर्त्तमात्रेण सर्वनरनाथः । रामः कन्यकाचतुष्कं हरिरपि पद्मावती कन्याम् ॥५॥ गृहीत्वा ताभिः समेताः समागता निजपुरवरे सर्वे ॥
KAAREEKRICRECRCOM
SAMACHAR