________________
भवासपच्चोणियत्तपाणियं, पधावितवसणसमावन्न - रुन्नचंडमारुयसमाहया-मणुन्नबीचीवाकुलित-भग्गफुहंतनकल्लोलसंकुलजलं, पमातबहुचंडदुट्ठसावय-समायउद्धायमाणग-पूरघोरविद्धंसणत्थबहुलं, अण्णाणभमंतमच्छपरिहत्थं अनिहुतिंदिय - महा मगर - तुरियचरियखोखुग्भमाण-संतावनिचयचलंत - चवलचंचल- अत्ताणऽसरण- शब्दादिष्वभिरतिरागद्वेषबन्धनेन बहुविधसंकल्पाचेति द्वन्द्वः, तल्लक्षणस्य विपुला अनर्वाक् पारं विस्तीर्णस्वरूपस्य उदकरजसः - उदकरे - णोर्यो रयो - वेगस्तेनाऽन्धकारो यः स तथा तं । मोह एव महा आवर्त्तः पयसां भ्रमस्तत्र भोगा एव भ्राम्यन्तो - मण्डलेन सञ्चरन्तो गुप्यन्तो–व्याकुलीभवन्तः उच्छलन्तः बहुलाः प्रचुराः, गर्भवासे मध्यभागे विस्तारं प्राप्ताः सन्तः पश्चात् प्रत्यवनिवृत्ताश्च - उत्पत्य-निपतिताः प्राणिनो - जीवा यत्र जले तत् तथा तं । प्रधावितानि इतस्ततः प्रकर्षेण गतानि यानि व्यसनानि तानि समापन्नाः प्राप्ता ये ते पाठान्तरेण प्रबाधिताः पीडिता ये व्यसनसमापन्ना- व्यसनिनस्तेषां यद्रुदितं - प्रलपितं तदेव चण्डमारुतस्तेन समाहताः परस्परं हन्यमाना या वीचयस्तरङ्गास्तेन व्याकुलितं भङ्गैस्तरङ्गैः स्फुटन्- विदलन् अनिष्ठितैः कल्लोलैर्महोर्मिभिः संकुलं जलं तोयं यत्र स तथा तं । तथा मोहमहावर्त्त - भोगरूपादिविशेषणानि द्वन्द्वैः योज्यानि पुनः कीदृशं ? प्रमादा-मद्यादयस्ते बहवस्त एव चण्डा-रौद्राः दुष्टाः क्षुद्राः श्वापदाः - व्याघ्रादयस्तैः समाहता - अभिभूता ये उद्धायमाणत्ति विविधचेष्टासु उत्तिष्ठन्तो ये मत्स्यादयः समुद्रपक्षे संसारपक्षे पुरुषास्तेषां यः पुरस्समुहस्तस्य ये घोरा - रौद्रा विध्वंसा अनर्था - विनाशलक्षणा अपायास्तैर्बहुलो यः स तथा तं । अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति दक्षाः यत्र स तथा तं । अनिभृतानि अनुपशान्तानि यानि इन्द्रियाणि तान्येव महान्तो मकरास्तेषां यानि त्वरितानि शीघ्राणि चरितानि चेष्टितानि खोखुग्भमाणत्ति भृशं क्षुभ्यमानो यः स तथा, सन्ताप एकत्र शोकादिना कृतः अन्यत्र वाडवाऽग्निना कृतो नित्यं यत्र स तथा, चपलश्वश्च
**+++++9616