SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक वमाणणफेणं, तिब्वखिंसणपुलंपुलप्पभूयरोगवेयण-पराभवविणिवातफरुसधरिसणसमावडिय-कठिणकम्मपत्थ- ४३अधर्मद्वारे रण ज्ञान रतरंगरंगंतनिच्चमच्चुभयतोयपटुं, कसायपायालकलससंकुलं, भवसयसहस्सजलसंचयं, अणंतं, उव्वेवणयं, अ- चौरिकाफलं वि० वृत्तिः णोरपारं, महन्भयं, भयंकर, पइभयं, अपरिमियमहिच्छकलसमतिवाउवेगउद्धम्ममाण-आसापिवासपायाल सू-१२ कामरतिरागदोस-बंधणबहुविहसंकप्पविपुलदगरयरयंधकारं, मोहमहावत्तभोगभममाण गुप्पमाणुच्छलंत बहुग॥५७|| पुन कीदृशे ? अपमानमेवाऽपूजनमेव फेनो यत्र तं, तीव्रखिसनं अत्यर्थनिंदा पुलत्ति अनवरतोद्भूताः प्रभूता-बहुला या रोगवेदनास्ताश्च परिभवः-पराभवं तस्य विशेषेण विनिपातः पतनं तस्य स्पर्शः-प्रसभं घर्षणानि निष्ठुरवचनानि निर्भर्त्सनानि तानि समापतितानि-समापन्नानि येभ्यस्तानि तथा च तानि, कठिनानि कर्कशानि दुर्भेदानीत्यर्थः कर्माणि-ज्ञानावराणीयादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणाः तैः कृत्वा तरङ्गवत् चलनं नित्यं-ध्रुवं मृत्युमरणं भयश्चेह लोकादि तदेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा ततः कर्मधारयः। अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणं तथा बहुव्रीहिः कार्यः। कष्यन्ते हिंस्यन्ते प्राणिन इति कषः संसारः तस्य आयो लाभः कषायाः-क्रोधादयस्त एव पातालाः-पातालकलशाः महत्तमाश्च केयूर १ यूप २ इश्वर ३ वडवा ४ प्रमुखास्तैः संकुलो यः स तथा तं, भवसहस्राण्येव जलसंचयो यत्र स तं । अनन्तं-अक्षयं नित्यत्वात् अनन्तं, उद्वेगजनक-उद्वेगकर,न अकि तटवत् परतटमिति अणोरपारं, महाभयजनकं दुस्तरत्वाद, भयकर-मत्स्यादिबाहुल्या प्रतिभयं विशेषणत्रयं एकार्थ। पुन कीशं? अपरिमिता-अपरिमाणा ये महेच्छा-बृहदभिलाषा अविरतजनास्तेषां कलुषा-अशुद्धा या मतिः स एव वायुवेगस्तन उद्धम्ममाणत्ति ॥५७॥ 18 उत्पाटथ[य]मानं यत् तथा तस्य,आशा अप्राप्तार्थस्य संभावना पिपासा-लब्धार्थकाक्षास्ता एव पातालं जलबहुलं पातालाः वातेभ्यःया कामरतिः
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy