SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रश्न व्याक रण ज्ञानवि० वृत्तिः अधर्मद्वारे चौरिकाफलं सू-१२ ॥५८॥ व्वकयकम्मसंचयोदिन्न-यजवेइजमाण-दुहसयविपाकघुन्नंतजलसमूह, इड्ढिरससायगारवोहार-गहियकम्मपडि- बद्धसत्तकड्ढि जमाणनिरयतल-हुत्तसत्ताविसन्नबहुलं, अरइरइभयविसायसोगमिच्छत्तसेलसंकडं, अणातिसंताणकम्मबंधणकिलेस-चिक्खिल्लसुदुत्तारं, अमरनरतिरियनिरयगतिगमण-कुडिलपरियत्तविपुलवेलं, हिंसालियअदत्तादाणमेहुणपरिग्गहारंभ-करणकारावणाणुमोदणअट्ठविहअणिट्टकम्मपिंडितगुरुभारकंत-दुग्गजलोघदूरनिबोलिजमाण-उम्मुग्गनिमग्गदुल्लभतलं,सारीरमणोमयाणि दुक्खाणि उप्पियंता. सातस्स य परित्तावणमयं उब्बुड्डुलः यः स तथा अतिचपल इत्यर्थः, आत्राणानां अशरणानां पूर्वकृतकर्मसंचयानां प्राणिनामिति गम्यं, उदीर्ण-उदयमानं यत् अवयंपापं तस्य यो वेद्यमानः अनुभूयमानः दुःखशतरूपो यो विपाकः स एव घूर्णन्-भ्रमन् जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानां कर्मधारयोऽतस्तं । ऋद्धि-रस-सातलक्षणानि यानि गौरवाणि-अशुभाऽध्यवसायविशेषास्त एवं अपहाराः-जलचरविशेषास्तैः गृहीता ये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षे ज्ञानावरणादिबद्धाः समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः, कट्टिजमाणत्ति आकृष्यमाणा नरका एव तलं-पातालं हुत्तत्ति तदाभिमुखं सन्ना इति सत्वकाः-प्राणिनः खिन्नाः-खेदं प्राप्ताः, विखिन्नाः-शोकं प्रापितास्तैः बहुलो य स तथा तं । अरति-अनिष्ट| प्राप्ती, रतिः इष्टप्राप्तौ, भयं प्रतीतं, विषादो दैन्यं, शोक इष्टवियोगजन्यः, तदेव प्रकर्ष मिथ्यात्वं-विपर्यासः, एतान्येव शैला:-पर्व तास्तैः सङ्कटो-विषमो यः स तथा तं । अनादिसन्तानो यस्य कर्मबन्धनस्य तत्तथा, तत्र क्लेशाश्च-रागादयः, तदेव यत् चिक्खिल्लं-कर्दमस्तेन सुष्टु दुरुत्तारो यः स तथा कर्मधारयः, अमर-नर-तिर्यग्-निरयगतिषु यत् गमनं सैव कुटिलपरिवर्तना-बक्रपरिवर्तना विपुलाविस्तीणो या वेला-जलवृद्धिलक्षणा यत्र स तथा तं । हिंसाऽलीकाऽदत्तादान-मैथुन-परिग्रहलक्षणा ये आरम्भा-व्यापाराः खयं कृतानि परः सह कारापितानि परकृतबहुमतचित्तालादकतया अनुमोदनानि तैः अष्टविधं अष्टप्रकारं ज्ञानावरणीयादि यत कर्मपिण्डितं संचितं SHAHARASWARGALASS
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy