________________
***
निबुड्यं करेंता, चउरंतमहंतमणवयग्गं, रुई, संसारसागरं अढियं, अणालंबणमपतिट्ठाणमप्पमेयं, चुलसीतिजोणिसयसहस्सगुविलं, अणालोकमंधकार, अणंतकालं, निचं उत्तत्थ-सुण्ण-भयसण्णसंपउत्ता वसति । उब्वितदेव गुरुभारस्तेन आक्रान्ता उत्क्रान्ता येते तथा तैर्दुर्गाण्येव-व्यसनान्येव यो जलौघो-जलपूरस्तेन दूरं-अत्यर्थ निबोल्यमानैनिमजमानैः
जनैरिति गम्यं यत्र स तं । उन्मग्ननिमग्नरुवा॑ऽधोजलगमनानि तैर्दुर्लभं-दुःप्राप्यं तलं प्रतिष्ठानं यस्य स तं । तत्र शरीरमानसानि दु:"खानि उत्पिबन्तः-आसादयन्तः, सातं च सुखं असातपरितापनं दुःखं तेन जनितो यस्तन्मयं, उब्बुडनिब्बुडेत्ति उन्मग्नं निमग्नं च
कुर्वन्तः, तत्र सातं उन्मनत्वं असातं निमग्नत्वमिति बोध्यं । चतुरन्तं-चतुर्दिग्विभागगतिभेदाभ्यां महान्तं अनवदनं अनन्तं रुद्र-विस्तीण संसारसागरमिति प्रतीतं । किंभृतं इत्याह ? अस्थितानां असंयमस्थितानां अविद्यमानं आलम्बनं-प्रतिष्ठानं त्राणकारणं यत्र तथा तं, एतावता असंयमाधारमित्यर्थः, अप्रमेयं-असर्ववेदिनाऽपरिच्छेद्यं अननुभूतमित्यर्थः 'चतुरशीतियोनिशतसहस्रगुपिल-व्याप्तं,
तत्र-योनयो जीवानां उत्पत्तिस्थानानि तासामसंख्यातत्वेऽपि समवर्णगन्धरसस्पर्शानामुत्पत्तिकाले एकत्वविवक्षणादुक्तसङ्ख्याया अविरोधत्वं द्रष्टव्यं, ओजाहारापेक्षया कार्मणेन सह मिश्रत्वं योनिरित्यर्थः, तत्र गाथेपुढवि ७ दग ७ अगणि ७ मारुय ७ एकेक सत्त जोणिलक्खाओ । वणपत्तेय अणंते, दस चउदह जोणिलक्खाओ ॥१॥ विगलिंदिएसु दो दो, चउरो चउरो य नारय सुरेषु । तिरिएसु हुँति चउरो, चउदस लक्खा य मणुएसु॥२॥॥ इति योनिविचारः प्रज्ञापनाया योनिपदादवसेयः तथा च स्तजसकार्मणवन्तो, युज्यन्ते यत्र जन्तवः स्कन्नः, औदारिकादियोग्यैः स्थानं तद्योनिरित्याहुः ॥१॥
१ ऊचा नीचा बुडता इति भाषा २ चोराशी लक्ष जीवा योनि इति भाषा ३ द्रव्यलोकप्रकाशे
1545555