SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ निम्म,असुद्धपरिणामसंकिलिटुं भणति,अलिया हिंसंति संनिविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपत्ता वयणं सावजमकुसलं साहुगरहणिज्जं अधम्मजणणं भणंति अभिगयपुनपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेंति, एमेव जंपमाणा महिससूकरे य साहिति घायगाणं, ससयपसयरोहिए य साहिति वागुराणं,तित्तिरवकलावके य कविंजलकवोयके य निष्टं शोकः-चिन्ता शोचनं ते तेषां निम्म-मूलमित्यर्थः। अशुद्धपरिणामेन संक्लेशं संक्लिष्टपरिणामवत् तथा भणन्ति-भाषन्ते ते के? । अलीको योऽभिसन्धिः-अभिप्रायस्तत्र निविष्टा:-स्थिताः, असद्गुणोदीरकाः, सद्गुणनाशकाच हिंसया भूतोपघात:पाण्युपमर्दो-विनाशो यत्र भवति तादृशं यत् अलीकवचनं तत्र संप्रयुक्ताः सन्तो भणन्तीति योगः। तत् कीदृशं वचनं ? सावधेगहितकर्मयुक्तं, जीवानां अकुशलकर्मकारित्वात् अकुशलं, साधुननैः गईणीयं, अतएव अधर्मजनक-पापोत्पादक भणन्ति-भाषन्ते । कथंभूतास्ते इत्याह ? अविदितपुण्यपापकर्महेतवः तत् ज्ञाने हि मृषावादे प्रवृत्तिर्न संभवति, पुनश्च अज्ञानोत्तरकालं कि जायते इत्याह ? अधिकरणं पापारम्भस्तस्य क्रिया-व्यापारास्तत्प्रवृत्तिका:-निष्पादकाः, तत्राधिकरणक्रिया द्विविधा निर्वर्तनाऽधिकरणक्रिया संयोजनाऽधिकरणक्रिया च । तत्राया खड्गादीनां तन्मुष्टयादीनां च निवर्त्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गतौ यकाभिरधिक्रियन्ते माणिनः ताः सर्वा अधिकरणक्रिया इति । बहुविधमनर्थहेतुत्वात् अपमर्द -तूपमर्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो-भाषमाणाः एतदेवेत्याह-महिषान् शूकरांश्च साधयन्ति-प्रतिपादयन्ति घातकानां-अधिकरणं पति याचकानां वा साधयन्ति । शशकाः प्रतीताः प्रशकास्तजातीया रोहिताः जीवविशेषास्तान्
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy