________________
प्रश्नव्याकन अहरगतिगमणं, अन्नंपिय जातिरूवकुलसीलपच्चयं मायाणिगुण, चवलपिसुणं, परमट्ठभेदकमसकं, विदेसमणत्थ
अधर्मद्वारे रण ज्ञान
कारकं,पावकम्ममूलं,दुर्ट,दुस्सुयं,अमुणियं, निल्लज्जं,लोकगरहणिज्जं, वहबंधपरिकिलेप्सबहुलं, जरामरणदुक्खसोयवि० वृत्तिः
15 मृषा ॥ ३ लीक-स्वद्रव्यार्थमसत्यं भणन्तीति योगः। कन्यालीकं च कुमारीविषयमसत्यं, भूम्यलीकं पृथिव्यादि विषयं प्रतीतं, तथा
| वादिना & गवाली चतुष्पदविषयं प्रतीत, गुरुक-बादरं । जिहाच्छेदायनर्थकर स्वस्य परेषां च गाढोपतापादिहेतु भणन्ति-भाषन्ते, द्विप
मूत्र-७ दाद्यपदेन द्विपदापदचतुष्पदनातयः उपलक्षणाद्रहीताः, तदलीकं कोदृशं इत्याह
अधरगतिगमन-अधोगतिगमनकारणं, अन्यदपि जाति-रूप-कुल-शीलादिभावानां प्रत्यय:-कारणं तत्र प्रत्ययक, तत्र जातितपक्षः कुलं-पितृपक्षः तद्धेतुकं अलीकं रूपं-आकृतिः शोलं-स्वभावः तत्पत्ययं मृषाभाषिणः । मायया निर्गुणं प्रशंसानिन्दाविषयत्वेन निर्गुण, प्रशस्यस्य निन्दा निन्दनीयस्य प्रशंसा इति माया । चपला-मनश्चापल्यादिना पिशुन-परदोषाविष्करणरूपं--परमार्थो-मोक्षस्तं प्रतिघातकं-भेदकं । असत्कमविद्यमानार्थ असत्यक, अथवा असत्त्व--सत्त्वहीनं वा विद्वेष्यं-अप्रिय अनर्थकारकं स्वपरेषां वा पुरुषार्थोपघातकं पुरुषार्थः धर्म-अर्थ-काम-मोक्षवर्गचतुष्टयी असत्कारकं अविद्यमानार्थमसत्यमि त्यर्थः । पापकर्म-क्लिष्टज्ञानावरणोयादिकर्म मुलं बीजं, दुष्ट-असम्यग्दर्शनं यत्र तत्, दुष्टं श्रुतं-श्रवणं यत्र तत्, नास्ति मुणितं
ज्ञानं यत्र तत् अमुणितं, निर्गता लज्जा यस्माचा निर्लज्ज, लोकगईणीयं प्रतीतं । वधो यष्टयादिना बन्धो-रज्वादिना परिक्लेशः K-शीतातपादिक्लेश: परेषां पराभवस्तैर्बहुला-प्रचूरा यत्र तत् । जरा-चयोहानिः मरण-सर्वथा प्राणनाशः दुःख-रोगवियोगाद्य | ॥३३॥